Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX 0.
तदर्धम् । प्रथमे जिनग्रहं पञ्चाशत्तदर्धायामविष्कम्भं षट्त्रिंशदुच्च मष्टायामचतुर्विष्कम्भप्रवेशचिद्वारम् । मध्ये ऽष्टयोजनानि विस्तारायामाभ्यां मणिपीठिका चतुःपृथ्वी । तन्मानो देवच्छंदकः माधिकायामोच्छ्रयः। प्रतिमादि तद्वत्। शेषेषु प्रासादाः सार्धद्विषष्टियोजमोच्चास्तदर्धविस्तृताः सिंहामनवन्तः मिद्धायतनवत् ॥
(इति हिमवत्संग्रहः ) हिमवदुत्तरं हैमवतं तद्विगुणविष्कम्भं ( हिमवतो गिरेरुदौचौनं )। तत्र मिथुनानि गव्यूतोच्चानि पल्यस्थितीनि चतुर्थभक्तभोजौन्येकोनाशौतिदिनखापत्यपालकानि चतुःषष्टिपृष्ठानि । तन्मध्ये वृत्तो विविधरत्नमयः सर्वतः माहस्रः शब्दापाती गिरिः । तदुपरि खातेर्भवनं हिमवतः कूटवत् ॥ (इति हैमवतसमाहारः ) . तदुत्तरो ऽर्जुनमयो महाहिमवान् हैमवतद्विगुणविस्तारो द्विशतोच्चः । तत्र महापद्मो इदो दिसहस्रायामस्तदर्धविष्कम्भस्तद्धत्पद्मन्यासवान् ह्रौदेवौवासः । तद्दक्षिणप्रवाहा रोहित्खनामदेवौकुण्डरोहितांशामाना पूर्वोद धिगा इदविस्तारापनौतपर्वतार्धदक्षिणगा अष्टाविंशतिसहस्रनदौता । उत्तरा हरिकान्ता पञ्चविंशतियोजनप्रवहा तन्मानजिहिका चत्वारिंशदधिकद्विशतकुण्डा द्वौपो द्वात्रिंशत् गन्धापातियोजनाप्राप्तापरनिवृत्ता षट्पञ्चाशनदौसहस्रानुगापरोदधिगा। तत्र सिद्ध महाहिमवद्वैमवतरोहिताहीहरिकान्ताहरिवैडूर्यकूटान्यष्टौ हिमवत्तुल्यानि स्वनामदेवतानि ॥
_ (इति महाहिमवत्समासः)
* Var. V. takes aga
to gaiary: to be a separate Sūtra.

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332