________________
[अ॰ ६ । सू० १४ – १८ । ] मोऽध्यायः ।
केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शममोहस्य ॥१४॥
भगवतां परमर्षीणां केवलिनामर्हत्प्रोक्तस्य * च साङ्गोपाङ्गस्य श्रुतस्य चातुर्वर्णस्य सङ्घस्य पञ्चमहाव्रतसाधनस्य धर्मस्य चतुर्विधानां च देवानामवर्णवादी दर्शनमो हस्यास्वा इति ॥ 5 कषायोदयात्तौव्रात्मपरिणामश्चारिचमोहस्य ॥ १५ ॥
कषायोदयात्तौव्रात्मपरिणाम?श्चारित्रमोहस्यास्रवो भवति ॥ बचारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ १६ ॥ बहारम्भता बहुपरिग्रहता च नारकस्यायुष श्रावो भवति ॥ माया तैर्यग्योनस्य ॥ १७ ॥
माया तैर्यग्योनस्यायुष श्रस्रवो भवति ॥
10
अल्पारम्भपरिग्रहत्वं स्वभावमादेवार्जवं च मानु
षस्य ॥ १८ ॥
अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवंश च मानुषस्यायुष
श्रस्रवो भवति ॥
* K adds वचनस्य ।
$ D चाश्रव ।
|| C जेवलं ।
19
१४५
+ B साधकस्य K श्रावकस्य ।
$ D तीव्र
परिणामः ।
D स्वभावमार्दवं स्वभावाजेयं ।