Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 37
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra પારસમીક્ષામાં ટીકાકારોનું માન मतदप्रियाय सेमी थे।२५ माम मा , ४-५मां सो-१५मा', 'स्थमईतां प्रागसरः'२ से त्वमहंतां प्राग्रहरः' । पाठ ५१ समास यावे. 'प्राग्रसरः' से पाउनेटर या४२५नी भ६६था समनवे छे. न्यारे ‘प्राप्रहरः' से पानी मात्र नांश. से A२ प्राग्रसरः' ५ स्वीरिताय मेम साणे छे. सा-19भां७ मा प्रभाटे 'प्रियाप्रिया'ने पहले 'तदप्रियापि 'मे पाह-तर भणे छे. पयारे प्रियाप्रिया' ५४ ગ્ય છે એ નિર્ણય આપે છે. આ ઉપરાંત અભિજ્ઞાનશાકુન્તલની કેટલીક હસ્તપ્રતમાં પ્રથમ અંકમાં ખાનસની ઉકિત ___राजन् आश्रममृगोऽयं न हन्तम्यो न हन्तवाः।" ५७८ 'न खलु न खलु वाणः............ बजताराः धरास्ते।' એ લેક જોવા મળે છે. જ્યારે ટીકાકારે આ લોકને ઉલ્લેખ કર્યો નથી. આથી એવી સંભાવના છે કે આ બ્લેક રાધવ ભટ્ટના સમય પછી પ્રક્ષિપ્ત થયે હેય. આ જ પ્રમાણે આ જ અંકમાં xो १४ ५ रखी स्त मा मीना कुल्वाम्भोभिः बबनचपल.......... मन्दमन्दं चरन्ति । नवा भणे . मा ५५ प्रक्षेपनु २५ हे. ६ त्वमहतां प्राग्रसर. स्मृतोऽसि य च्छकुन्तला मूर्तिमती च सकिया। चिरस्य..................प्रजापतिः ॥१५॥ टी२:- सरतीति परः। 'नन्विहिपचाविभाः' (पा. 1/1/१३४) इत्यत्र पनादेशकृतिगणत्वादच । ततः प्रकर्षणाग्रे सरतीति प्राग्रसरः। संज्ञाया बचावात् वदन्तात् ' (पा. ६/३/९) इत्यादिना लुङ न। 'त्वमहतां प्राग्रहरः' इति ा पाठः। 'परार्ष्याम्याप्राग्रसरः' इत्याचमरः । अभिज्ञानशाकुन्तलम् , म ५, १५, पा१७०. ७ सतीमपि..................विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥१७॥ ट र :- प्रियाप्रिया च' इति समीचीनः पाठः । तप्रियापि' इति पाठ तस्य भर्तृरप्रिया । अभिज्ञानशाकुन्तलम् , म-५, १७, पान १७२. ८ नबलु न खलु बाणः संनिपात्योऽयमस्मिन् मदुनि मृगशरीरे पुष्पराशाविवाग्निः । क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितमिपाता वजसारा: शरास्ते॥ ___ अभिज्ञानशाकुन्तलम् , अ १, A3 , पानु'२१. कुल्यांभोभिः पवनचपलः शाखिनो चौतमूला भिन्नो रागः किसनयरुचामाज्यघूमोद्गमेन। एते चार्वागुपवनभुवि च्छिन्नदांकुरायां नष्टाशङ्का हरिणशिशवो मंदमंद परस्ति । अभिज्ञानशाकुन्तलम् , म पा . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148