Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सुबोधकुमुदाकर-
भूविहान ५. सेमिनाथ यासमीत
मा
५
भुक्ते । अलं दत्त्वा । समासे क्यप् । प्रणम्य करोति । कथमायुपपदे णमुलि सिद्धा प्रयोगस्य धातोः प्रयोगः । कथाकार करोति । कथं करोतीत्यर्थः । एवङ्कार [ करोति ] ॥ इति कृत्यप्रक्रिया ॥
एवं धातुभ्यो नामानि सिद्धयन्ते तेषां सुबन्तानाम् एकपद्यायैकविभक्तित्वाय समासः । समसनं संक्षेपण समासः । स च सामर्थ्य सत्येव बोध्यः। परस्परमर्थानुगमनं सामर्थ्यम् । तच्च व्यपेक्षालक्षणमेका भावलक्षणं चेति द्विधा । आद्यं वाक्ये पर समासे । तेनान्तर्वर्तिनी विभक्ति स्थानिवद्भावेनाश्रित्य पूर्वपदान्न सुबुत्पत्तिः समुदायस्यैवार्थवत्वाश्रयणात् । स च केवलो विशेषसंज्ञारहितः । प्रायेण पूर्वपदार्थप्रधानोऽव्ययपूर्वपदोऽव्ययीभावः । प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषः । तद्भेदः कर्मधारयस्तद्भेदो द्विगुः । प्रायेणान्यपदार्थप्रधानो बहुव्रीहिः । प्रायेणोभयपदार्थप्रधानो द्वन्द्वः । प्रथमासमानाधिकरणः कर्मधारयः । संख्यापूर्वो द्विगु: । द्वितीय द्यन्तपूर्वपदस्तत्परुषः। शेषः केवलो यथा-वागर्थाविव । पूर्व भूतो भूतपूर्वः । समासो नित्योऽस्वपदविग्रहः, अनित्यः स्वपदविग्रहः । अन्ययीभावो यथा हरौ । अधिहरि । अस्य प्रायेणाव्ययत्वाद्विभक्तलक् । प्रायेणादन्तात्तु अम् । निर्मक्षिकम् । यथाशक्ति। उपकृष्णम् । समासे टजादयः। समासान्ताः ग्रत्ययाः । उपशरदम् । प्रतिविपाशम् । इत्यव्ययीभावः ।। कृष्ण श्रितः कृष्णश्रितः । शङकुलया खण्ड: शकुलाखण्डः । यूपाय दाह यूपदारु । चोराद् भयं चोरभयम् । राज्ञः पुरुषो राजपुरुषः । अक्षेषु शौण्डोऽक्षशौण्डः ॥ इति तत्पुरुषः ॥ कृष्णश्चासौं सर्पश्च कृष्णसर्पः । नीलं च तदुत्पलं च नीलोत्पलम् । रक्ता चासौ लता च रक्तलता ॥ इति कर्मधारयः ॥ पश्चानां गवां समाहारः पञ्चगवम् । दशग्रामी । त्रिफला । पञ्चपात्रम् ॥ इति द्विगुः॥ प्राप्तमुदकं यं सः प्राप्तोदको ग्रामः । ऊढो रथो येन स ऊढरथोऽनड्वान् । उपहृतः पशुर्यस्मै स उपहृतपशुभैरवः । उद्भत ओदनो यस्याः सा उद्धृतोदना स्थाली । पीतमम्बरं यस्य सः पीताम्बरः [हरिः] । वीराः पुरुषा यत्र स वीरपुरुषो ग्रामः ॥ इति बहुव्रीहिः ॥ चार्थयोरितरेतरयोगसमाहारयोद्वन्द्वः । पदश्च गुप्तश्च पटुगुप्तौ। धवखदिरो। हरिहरगुरवः । समाहारे क्लीबमेकवचनं च । शशकुशपलाशम् । दन्तोष्ठम् ॥ इति द्वन्द्वः॥
प्रपतितः पर्णः प्रपर्णः । प्रपतितः पर्णो यस्य स प्रपर्णस्तरुः । शाकं प्रिय यस्य [स]शाकप्रियः, स चासो पार्थिवश्च शाकपार्थिवः । देवान् पूजयतीति कृद्विषयस्तत्पुरुषः । देवपूजको ब्राह्मणः देवब्राह्मणः। एवं सर्वपमासे मध्यमपदलोपः। व्यूढमुरो यस्य स व्यूढोरस्कः । बहिर्लोमानि यस्य स बहिर्लोमः । व्याघ्रस्य पादाविव पादौ यस्य स ब्याघ्रपात् । अत्रोपमानोत्तरपदः समासः । अकारलोपः समासान्तः । पद्ममिव बदनमस्याः सा पद्मवदना । अत्रोपमानपूर्वपदः समासः ॥ इति समासाश्रयविधिः ॥ माता च पिता च पितरी । दुहिता च पुत्रश्च पुत्री । श्वश्रूश्च श्वशुरश्च श्वसु(शु)रौ ॥ इस्येकशेषः ।। इति समासः ॥
अथ तद्धितम् । अपत्याद्यर्थऽण् । अश्वपतेरपत्यादिराश्वपतम् । दित्यादेWः । दितेरपत्यादि दैत्यः । प्राजापत्यः । एवं यञ्-नञ्-स्नादयः । देव्यम् । देवम् । स्त्रेणः । पौंस्नः । अपत्यार्थे इन। दशरथिः । या । गार्ग्यः । बहुत्वे लुक् । गर्गाः। एवं गाायणः । दाक्षायणः । पाण्मातरः । द्वैमातुरः। वैनतेयः । कानीनो व्यासः कर्णश्च । श्वासुर्यः। रैवतिकः । इदमर्थ । पक्षालानामयं राजा पाचालः। कौरवः । पाण्ड्यः । इन्द्रो देवताऽस्य ऐन्द्रम् । सौम्यं हविः । आग्नेयः। कारकात क्रियायोगे । कुडकुमेन रक्तं कोङकुमं वस्त्रम् । पुष्येण युक्तं पौर्ष महः । वसिष्टेन
For Private and Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148