Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुबोधकुर-२ विद्वानाथ अज्ञात य चित्रे यत्र वर्णानां खङ्गायाकृतिहेतुता बधा सरला बहुलारम्भतरलालिबलारवा । वारला बहुलामन्दकरला बहुलामला || मुरजबन्धः । retलङ्काराः । उपमानोपमेययोर्भेदे सति साधर्म्यमुपमा यथा अत्यायतेनियमकारिभिरुद्धतानां दिन्यैः प्रभाभिरनपाचमयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा वो लक्ष्मीविलासभवनैर्भुवनं बभार ।" उपमानोपमेययोरमेदी रूपकम् । यथा सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्रमः कान्तेः कार्मणकर्म नर्मरहसामुद्रासनावासभूः । विद्या वक्रfii विधेरनवधि प्रावीण्यसाक्षात्क्रिया मानाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥ प्रकृतेन प्रकृतार्थस्फूर्तिः समासोकि सेवान्योक्तिः यथा— येनामम्डमर दलदरविन्दे दिनान्यनायीषि । कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥ किया स्वरूपाकारणयो: सम्बन्धावगमनं निदर्शना । यथाउन्न पदमा यो घुर्देयैव स पतेदिति ध्रुवम् । शैलशेखर गतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ॥ उमानास्योपमेयस्याध्यवसानमतिशयोक्तिः यथातदुपरिंगः | गगने भाति गिरिद्रयमत्रच कम्मूर्वि शकरद्वये शशा शरास्ततो निःसरन्यसमाः ॥ उपमानोपमेयानामेकक्रियात्वं धर्मो दीपकम् । यथाआरम्भे सुरमेरय रहवाश्रवणमः । मानः कोकिलाभृङ्गामायन्ति मधुपायिनः ॥ उपमानोपमेययोरन्यतराचियं व्यतिरेको यथा I पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥ सामान्यविशेषयोरे केनाम्यस्य समर्थनम् अर्थान्तरन्यासः । यथा निजदोषानमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पितोपहतः शशिशु शखमपि पीतम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ८३

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148