Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुबोधकुमुदाकर-
२ विद्वान ५.सोमनाथ व्यास
सज्ञात
८५
अविश्रान्तिजुषामात्मन्यङ्गामित्वं तु सङ्करः । यथा
कविमतिरिव बहुलोहा विघटित चक्रा विभातवेलेव ।
हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥ अत्रोपमायाः श्लेषोऽहं तत्साधकत्वात् । इत्यलङ्काराः। अथ रसाः । विभावानुभावव्यभिचारिभिर्व्यक्तः स्थायी रसः । तत्र
रतिसिश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयोऽथापि निर्वेदः स्थायिनो नव ॥१॥ शृङ्गारहास्यकरुणा रौद्रो वीरो भयानकः ।
बीभत्साद्भुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥ २ ॥ तत्र शृङ्गारे विभावो द्विधा । आलम्बन उद्दीपनश्च । अन्योन्यस्यालम्बनी नायिकानायका । नायिका तु स्वीया परकीया सामान्या चेति त्रिधा । आद्या मुग्धा मध्या प्रगल्भा चेति त्रिधा ॥ परिणीतत्वे सति स्वामिन्येवानुरक्ता स्वीया । यथा
उल्लङध्य देहली स्वां न याति सदनान्तर यथा बाला ।
प्रियमुल्लङघ्य कटाक्षस्तथा न पुरुषान्तरं तस्याः ॥ अकुरितयौवनत्वेन लज्जाभयपराधीनरतिर्मुग्धा । यथा
शयनालय सखीभिहठेन सा नीयमानाऽपि ।
व्याध वीक्ष्य मृगीव हि विलोक्य दयितं प्रवेपते सुतनुः ॥ समानलज्जामदना मध्या। यथा--
तल्पे व्याजविनिद्रितदयिताननमनु विलोकयन्त्येव ।
सहसा प्रियेण गाढं साऽऽश्लिष्टा वेपते तन्वी ॥ निरूढमदना प्रगल्भा । यथा
हुकृतिनिहनुतभूषणझकृतिगलितस्वकापरस्मरणम् ।
अद्वेतावस्थान तस्याः सुरतं च सानन्दम् ॥ परपुरुषानुरका परकीया। यथा
आरोपिता शिलायामश्मेव त्वं स्थिरा भवेति मन्त्रेण ।
मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ।। वित्तमात्रोपाधिसकलपुरुषाभिलाषिणी सामान्या। यथा
तारुण्यप्रसरे प्राक् मदनवश। नाभवद्यथा सुतनुः । ' मणिमयकङ्कणदाने श्लिष्यति दयितं तथा विवशा ॥ नायकस्त्वनुकूलदक्षिणशठधृष्टभेदाच्चतुर्था । एकस्यामेवानुरक्तोऽनुकूलः । यथा--
निजसदनकर्मसक्ता यथा यथा चलति चटुलाक्षी। अनुचलति दयितचेतस्तथा तथाऽऽर्ता सखेदमपि ।।
For Private and Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148