SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुबोधकुमुदाकर- २ विद्वान ५.सोमनाथ व्यास सज्ञात ८५ अविश्रान्तिजुषामात्मन्यङ्गामित्वं तु सङ्करः । यथा कविमतिरिव बहुलोहा विघटित चक्रा विभातवेलेव । हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥ अत्रोपमायाः श्लेषोऽहं तत्साधकत्वात् । इत्यलङ्काराः। अथ रसाः । विभावानुभावव्यभिचारिभिर्व्यक्तः स्थायी रसः । तत्र रतिसिश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयोऽथापि निर्वेदः स्थायिनो नव ॥१॥ शृङ्गारहास्यकरुणा रौद्रो वीरो भयानकः । बीभत्साद्भुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥ २ ॥ तत्र शृङ्गारे विभावो द्विधा । आलम्बन उद्दीपनश्च । अन्योन्यस्यालम्बनी नायिकानायका । नायिका तु स्वीया परकीया सामान्या चेति त्रिधा । आद्या मुग्धा मध्या प्रगल्भा चेति त्रिधा ॥ परिणीतत्वे सति स्वामिन्येवानुरक्ता स्वीया । यथा उल्लङध्य देहली स्वां न याति सदनान्तर यथा बाला । प्रियमुल्लङघ्य कटाक्षस्तथा न पुरुषान्तरं तस्याः ॥ अकुरितयौवनत्वेन लज्जाभयपराधीनरतिर्मुग्धा । यथा शयनालय सखीभिहठेन सा नीयमानाऽपि । व्याध वीक्ष्य मृगीव हि विलोक्य दयितं प्रवेपते सुतनुः ॥ समानलज्जामदना मध्या। यथा-- तल्पे व्याजविनिद्रितदयिताननमनु विलोकयन्त्येव । सहसा प्रियेण गाढं साऽऽश्लिष्टा वेपते तन्वी ॥ निरूढमदना प्रगल्भा । यथा हुकृतिनिहनुतभूषणझकृतिगलितस्वकापरस्मरणम् । अद्वेतावस्थान तस्याः सुरतं च सानन्दम् ॥ परपुरुषानुरका परकीया। यथा आरोपिता शिलायामश्मेव त्वं स्थिरा भवेति मन्त्रेण । मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ।। वित्तमात्रोपाधिसकलपुरुषाभिलाषिणी सामान्या। यथा तारुण्यप्रसरे प्राक् मदनवश। नाभवद्यथा सुतनुः । ' मणिमयकङ्कणदाने श्लिष्यति दयितं तथा विवशा ॥ नायकस्त्वनुकूलदक्षिणशठधृष्टभेदाच्चतुर्था । एकस्यामेवानुरक्तोऽनुकूलः । यथा-- निजसदनकर्मसक्ता यथा यथा चलति चटुलाक्षी। अनुचलति दयितचेतस्तथा तथाऽऽर्ता सखेदमपि ।। For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy