________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुबोधकुमुदाकर-
२ विद्वान ५.सोमनाथ व्यास
सज्ञात
८५
अविश्रान्तिजुषामात्मन्यङ्गामित्वं तु सङ्करः । यथा
कविमतिरिव बहुलोहा विघटित चक्रा विभातवेलेव ।
हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥ अत्रोपमायाः श्लेषोऽहं तत्साधकत्वात् । इत्यलङ्काराः। अथ रसाः । विभावानुभावव्यभिचारिभिर्व्यक्तः स्थायी रसः । तत्र
रतिसिश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयोऽथापि निर्वेदः स्थायिनो नव ॥१॥ शृङ्गारहास्यकरुणा रौद्रो वीरो भयानकः ।
बीभत्साद्भुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥ २ ॥ तत्र शृङ्गारे विभावो द्विधा । आलम्बन उद्दीपनश्च । अन्योन्यस्यालम्बनी नायिकानायका । नायिका तु स्वीया परकीया सामान्या चेति त्रिधा । आद्या मुग्धा मध्या प्रगल्भा चेति त्रिधा ॥ परिणीतत्वे सति स्वामिन्येवानुरक्ता स्वीया । यथा
उल्लङध्य देहली स्वां न याति सदनान्तर यथा बाला ।
प्रियमुल्लङघ्य कटाक्षस्तथा न पुरुषान्तरं तस्याः ॥ अकुरितयौवनत्वेन लज्जाभयपराधीनरतिर्मुग्धा । यथा
शयनालय सखीभिहठेन सा नीयमानाऽपि ।
व्याध वीक्ष्य मृगीव हि विलोक्य दयितं प्रवेपते सुतनुः ॥ समानलज्जामदना मध्या। यथा--
तल्पे व्याजविनिद्रितदयिताननमनु विलोकयन्त्येव ।
सहसा प्रियेण गाढं साऽऽश्लिष्टा वेपते तन्वी ॥ निरूढमदना प्रगल्भा । यथा
हुकृतिनिहनुतभूषणझकृतिगलितस्वकापरस्मरणम् ।
अद्वेतावस्थान तस्याः सुरतं च सानन्दम् ॥ परपुरुषानुरका परकीया। यथा
आरोपिता शिलायामश्मेव त्वं स्थिरा भवेति मन्त्रेण ।
मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ।। वित्तमात्रोपाधिसकलपुरुषाभिलाषिणी सामान्या। यथा
तारुण्यप्रसरे प्राक् मदनवश। नाभवद्यथा सुतनुः । ' मणिमयकङ्कणदाने श्लिष्यति दयितं तथा विवशा ॥ नायकस्त्वनुकूलदक्षिणशठधृष्टभेदाच्चतुर्था । एकस्यामेवानुरक्तोऽनुकूलः । यथा--
निजसदनकर्मसक्ता यथा यथा चलति चटुलाक्षी। अनुचलति दयितचेतस्तथा तथाऽऽर्ता सखेदमपि ।।
For Private and Personal Use Only