________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સિદ્ધાર્થ યશવંત વાકણકર
निन्दया स्तुतिः व्याजस्तुतिः । यथा
गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया।
श्रितो मातुःस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥ सहवचनं सहोक्तिः । यथा
- सह दिअसणिसाहिं दीहरा सासदंडा सह मणिबल एहिं बाहधारा गलंदिम् । तुह सुहअ विओए तीअ उव्वेइणीए
सह अतणुलदाए दुब्बला जीविदासा ॥ छाया-" सह दिवसनिशाभिदीर्घाः श्वासदण्डाः, सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग वियोगे स्त्रियाः उद्वेगिन्याः सह तनुलतया दुर्बला जीविताशा ॥” इति । हेतोर्वाच्यपदार्थता काव्यलिङ्गम् । यथा---
वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः सम्प्रत्यहमतनुरग्रेप्यनतिभाग
महेश क्षन्तव्यं तदिदमपराधद्वयमपि ।। एककार्यक्षमाणामनेकेषां वचनं समुच्चयः। यथा
कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
व्रजति सुतरां दर्प राजस्त एव तवाङकुशाः ॥ साधारणधर्मादीनां प्रतिबिम्बनं दृष्टान्तः । यथा
त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् । आलोके हि हिमांशोर्विकसति कुमुदं कुमुद्वत्याः ॥ अर्थेन येनातिचमत्करोति प्रायः कवित्वं कृतिना मनस्सु ।
अलङिक्रयात्वेन तदेव तत्र ह्यभ्यूयतां हन्त दिशाऽनयेव ।। यद्वा विवक्षितार्थस्य भङभ्यन्तरेण प्रतिपादनं पर्यायोक्तम् । यथा-..
यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता।।
मदेनैरावणमुखे मानेन हृदये हरेः॥ शेषस्यात्रान्तर्भावः। अनेकालङ्काराणामन्योन्यं निरपेक्षतयेकवाक्ये स्थितिः संसृष्टिः । यथा
मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ अत्रानुप्रासयमकयोः संसृष्टिः ।
For Private and Personal Use Only