SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुबोधकुर-२ विद्वानाथ अज्ञात य चित्रे यत्र वर्णानां खङ्गायाकृतिहेतुता बधा सरला बहुलारम्भतरलालिबलारवा । वारला बहुलामन्दकरला बहुलामला || मुरजबन्धः । retलङ्काराः । उपमानोपमेययोर्भेदे सति साधर्म्यमुपमा यथा अत्यायतेनियमकारिभिरुद्धतानां दिन्यैः प्रभाभिरनपाचमयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा वो लक्ष्मीविलासभवनैर्भुवनं बभार ।" उपमानोपमेययोरमेदी रूपकम् । यथा सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्रमः कान्तेः कार्मणकर्म नर्मरहसामुद्रासनावासभूः । विद्या वक्रfii विधेरनवधि प्रावीण्यसाक्षात्क्रिया मानाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥ प्रकृतेन प्रकृतार्थस्फूर्तिः समासोकि सेवान्योक्तिः यथा— येनामम्डमर दलदरविन्दे दिनान्यनायीषि । कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥ किया स्वरूपाकारणयो: सम्बन्धावगमनं निदर्शना । यथाउन्न पदमा यो घुर्देयैव स पतेदिति ध्रुवम् । शैलशेखर गतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ॥ उमानास्योपमेयस्याध्यवसानमतिशयोक्तिः यथातदुपरिंगः | गगने भाति गिरिद्रयमत्रच कम्मूर्वि शकरद्वये शशा शरास्ततो निःसरन्यसमाः ॥ उपमानोपमेयानामेकक्रियात्वं धर्मो दीपकम् । यथाआरम्भे सुरमेरय रहवाश्रवणमः । मानः कोकिलाभृङ्गामायन्ति मधुपायिनः ॥ उपमानोपमेययोरन्यतराचियं व्यतिरेको यथा I पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥ सामान्यविशेषयोरे केनाम्यस्य समर्थनम् अर्थान्तरन्यासः । यथा निजदोषानमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पितोपहतः शशिशु शखमपि पीतम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ८३
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy