________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुबोधकुर-२ विद्वानाथ अज्ञात य
चित्रे यत्र वर्णानां खङ्गायाकृतिहेतुता बधा
सरला बहुलारम्भतरलालिबलारवा ।
वारला बहुलामन्दकरला बहुलामला || मुरजबन्धः ।
retलङ्काराः ।
उपमानोपमेययोर्भेदे सति साधर्म्यमुपमा यथा
अत्यायतेनियमकारिभिरुद्धतानां दिन्यैः प्रभाभिरनपाचमयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा वो लक्ष्मीविलासभवनैर्भुवनं बभार ।"
उपमानोपमेययोरमेदी रूपकम् । यथा
सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्रमः कान्तेः कार्मणकर्म नर्मरहसामुद्रासनावासभूः । विद्या वक्रfii विधेरनवधि प्रावीण्यसाक्षात्क्रिया मानाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥ प्रकृतेन प्रकृतार्थस्फूर्तिः समासोकि सेवान्योक्तिः यथा— येनामम्डमर दलदरविन्दे दिनान्यनायीषि । कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥ किया स्वरूपाकारणयो: सम्बन्धावगमनं निदर्शना । यथाउन्न पदमा यो घुर्देयैव स पतेदिति ध्रुवम् । शैलशेखर गतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ॥
उमानास्योपमेयस्याध्यवसानमतिशयोक्तिः
यथातदुपरिंगः |
गगने भाति गिरिद्रयमत्रच कम्मूर्वि शकरद्वये शशा शरास्ततो निःसरन्यसमाः ॥ उपमानोपमेयानामेकक्रियात्वं धर्मो दीपकम् । यथाआरम्भे सुरमेरय रहवाश्रवणमः । मानः कोकिलाभृङ्गामायन्ति मधुपायिनः ॥ उपमानोपमेययोरन्यतराचियं व्यतिरेको यथा
I
पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥
सामान्यविशेषयोरे केनाम्यस्य समर्थनम् अर्थान्तरन्यासः । यथा
निजदोषानमनसामतिसुन्दरमेव भाति विपरीतम् ।
पश्यति पितोपहतः शशिशु शखमपि पीतम् ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
८३