SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir સિદ્ધાર્થ યાવંતે બાકણકર v इत्यादि संक्षिप्य सङगृहीतमन्येन । देशकालागमावस्थाद्रव्यादिषु विरोधिनम् । वाक्येष्वर्थ न बन्नीयाद् विशिष्टं कारणं विना ॥ यथा-प्रवेशे चैत्रस्य स्फुटकुटजराजिस्मितदिशि प्रचण्डे मार्तण्डे हिमकणसमानोष्ममहसि । जलक्रीडायातं मरुसरसि बालद्विपकुलं मदेनान्धं विध्यन्त्यसमशरपातैः प्रशमिनः ॥ एवं शब्बदोषाः । श्रुतिकटु माधुर्यादिविरुद्धम् । यथा-स्वष्ट्रा। च्युतसंस्कृत व्याकरणविरुद्धम् । अपयुक्त सम्प्रदायविरुद्धमित्यादि सर्वमत्रैवान्तर्भूतं बोध्यम् । गुणास्तु माधुर्यमोजः प्रसादश्चेति त्रय एव।। आह्लादकत्वं माधुर्य शृङ्गारादिषु शस्यते । दीप्त्यात्मविस्तृते हेतुरोजो वीरादिषु स्मृतः । अन्यः प्रसादः सर्वत्र सद्योऽर्थस्य प्रतीतिकृत् । तन्यजकाश्च तादृशा वर्णरचनादयः। माधुर्य यथा अनजरअप्रतिम तदनं भङ्गीभिरङ्गीकृतमानताङ्गघाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तमानि ॥ १॥ ओजो यथा-युद्धोद्धतस्फुरद्दर्पद्विषत्कण्ठाटवीच्छिदे । जयत्यकुण्ठधारोऽयं कुठारस्ते भृगूत्तम ॥ २॥ प्रसादो यथा-परिम्लानं पीनस्तनजधनसङ्गादुभयतः स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपचलनैः कृशाङ्गचाः सन्तापं वदति बिसिनीपत्रशयनम् ॥३॥ अलङ्कारस्तु शब्दार्थाभ्यां द्विधा । शब्दालङ्कारेषु यमकमर्थभेदे शब्दावृत्तिः । यथा मधुपराजिपराजितमानिनी जनमनः सुमनः सुरभिश्रियम् । अधुतवारितवारिजविप्लवं स्फुटितताम्रतताम्रवर्ण जगत् ॥१॥ वर्णसाम्यमनुप्रासः स्वरमेदेऽपि कीर्तितम् । अनुप्रासो यथा-. अपसारय घनसारं कुरु हारे दूर एवं किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं वाला ॥ अन्यार्थ प्रयुक्तस्य वाक्यस्यान्यार्थकल्पनं वक्रोक्तियथा अहो केनेशी बुद्धिरुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥ सकृदुक्तस्य शब्दस्यार्थान्तरेण श्लेषणं श्लेषः । यथा पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं सम्प्रति सममावि(व)योः सदनम् ॥ For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy