________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સિદ્ધાર્થ યશવંત વાકણકર
उभयानुरक्तोऽप्यन्यतरस्यामविकृतो दक्षिणः । यथा
आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ।। कपटपटुः शठः । यथा
तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क्व तदित्युदीर्य सहसा तत्सम्प्रमाष्टुं मया
साऽऽग्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद्विस्मृतम् ॥ ज्ञातापराधी(धो)ऽप्यसकोची सृष्टः। यथा
संसक्तकज्जलाधरमागतमालोक्य दयितमतिकोपात् ।
विमुखापि तेन गाढं हठेन साऽऽलिङ्गिता सुतनुः ॥ शृङ्गारो द्विधा सम्भोगो विप्रलम्भश्च । संयुक्तयोराद्यः । यथा---
कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् ।
प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ।। वियुक्तयोरपरः । यथा
अनुरागवर्तिना तव विरहेणोग्रेण सा ग्रहीताङ्गी ।
त्रिपुररिपुणेव गैरी वरतनुर वशिष्टेव ॥ अथ हास्यः । यथा
आकुम्च्य पाणिमशुचिं मम मूनि वेश्या मन्त्राम्भसा प्रतिपदं प्र(पृ)षतैः पवित्रे । तारस्वर प्रहितथूत्कमदात् प्रहार
हा हा हतोऽहमिति रोदिति विष्णुशर्मा। करुणः। यथा
धिग् धातारमपूर्व निर्माय जनं च तेन संयोज्य ।
हा हा विलोपयन्तं तत्रैकं चान्यमुज्झन्तम् ॥ रौद्रः । यथा
कृतमनुमतं दृष्टं वा यरिदं गुरुपातकं मनुजपशुभिनिर्मयादेर्भवद्भिदायुधैः । नरकरिपुणा सार्द्धं तेषां सभीमकिरीटिना
मयमहमसृङमेदोमांसः करोमि दिशां बलिम् ॥ वीरस्त्रिधा। तत्र दयावीरः। यथा
अयि विहङ्ग वराककपोतकं विसृज धेहि भूतिं मम मेदसा। शिबिरहं भवता विदितो म किं सकलसत्त्वसमुद्धरणक्षमः ॥
For Private and Personal Use Only