SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गयानकः । यथा सुबोधकुमुदाकर-२ विद्वान सोमनाथ व्यासप्रणीत थे अज्ञात २६ दानवीरः । यथा सुखितोऽसि हरे नूनं भुवनत्रयलब्धिमात्रतोषेण । बलिरर्थितोऽस्मि कथं न याचितं किञ्चिदधिकमपि ॥ सग्रामवीरः । यथा द्राः सन्यासमेते विजत हरयः शुण्णशकेमकुम्भा युष्मद्देहेषु लज्जा दधति परममी सायका निष्पतन्तः । सोमिमे तिष्ठ पार्थ त्वमपि ननिम्बई मेघनादः किञ्चिदभ्रूभङ्गलीला नियमितजलधिं राममन्वेषयामि ॥ बीभत्सः www.kobatirth.org ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पादेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । परवः श्रमविवृतमुखभ्रंशिभिः कीर्णवम दयोदस्वादवियति बहुत स्तोमुख्य प्रयाति ॥ ः । यथा उत्कृत्योत्कृत्य कृति प्रथममथ प्र ( पृ ) त्सेधभूयांसि मांसा स्कापिण्डाद्यवयवसुलभाम्युपपूतीनि जान्छ । अन्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादस्थादस्थिसंस्थं स्थपुटगतमपि कव्यमव्यग्रमति । अद्भुतः । यथा चित्र महानेष तयावतारः क्व कान्तिरेषाऽनिनदेव मङ्गिः । लोकोत्तर धैर्यमहो प्रभावः क्वाप्याकृतिर्नूतन एष सर्गः ॥ शान्तः यथा Acharya Shri Kailassagarsuri Gyanmandir अहो वा हारे वा कुसुमशयने वा दृषदि वा मीना लोठ वा बलवति रिपो वा सुहृदि वा । त्र (तृ) णे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित् पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥ व्यभिचारिभावास्तु — निर्वेदम्लानिशङ्काऽसूयामधमालस्यम्यचिन्ता मोह-स्मृति वृति श्रीडा चापश्य हर्षा गजाविपादौत्सुक्यनिद्रापस्मारसुप्तप्रबोधामर्षाहित्यो प्रत्यम तिम्याच्युन्मादमरणमासवितर्कास्त्रशत् सर्वर ससञ्चारिणः । इति रसाः ॥ इति सुबोधकुमुदाकरे साहित्यप्रकरणम् मो भूमित्रिगुरुः धियं दिशति यो वृद्धिले बादि लो रोभिर्मध्य लघुर्विनाशमनिलो देशाटनं सोऽन्त्यगुः । तो व्योमान्तलघुर्धनापहरणं जोकों रुजं मध्यगो भश्चन्द्रो यश उज्ज्वलं मुखगुरुर्नो नाक आयुखिलः ॥ ८७ अथ छन्दः प्रकरणम् - वाक्यं द्विविधम् । गये पये व अपादपदसन्तानो गर्थ, पादबर्द्ध पदम् तदर्थ छन्दःशाखसारो गृह्यते । तत्र त्रिस्वराः, गणा अष्टी । For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy