Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुबोधकुमुदाकर-भू २ विन. सोमनाथ व्यास ये अज्ञात अथ ८१ दवस्थ्याऽऽपादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः । चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टदेशसंयोगहेतुराकुञ्चनम् । शरीरविप्रकृष्टदेशसंयोगहेतुः प्रसारणम् । अन्यत् सर्व गमनम् । नित्यमेकमनेकानुगतं सामान्यम् । पर सत्ता । अपरं द्रव्यसत्त्वादि । नित्यद्रव्यव्यावर्तकाः विशेषाः । नित्यः सम्बम्धः समवायः । अयुतसिद्धः । ययोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । यथा अवयवावयविनौ गुणगुणिनौ कियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति । अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्व कार्यस्य सादिरनन्तः प्रध्वंसाभावः । उत्पत्तेः पूर्व कार्यस्य त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽन्यन्ताभावः । यथाभूतले घटो नास्तीति । तादात्म्यावच्छिन्न प्रतियोगिताकोऽन्योन्याभावः । यथा-घटः पटो न भवतीति । सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात् सप्तैव पदार्थाः इति सिद्धम् । इतिश्री व्यास सोमनाथकृते सुबोधकुमुदाकरे पदार्थबोधनं न्यायप्रकरणम् ॥ वाक्यार्थबोधायावसरसङ्गतं साहित्यशास्त्रं निरूप्यते । वाक्यविशेषो लोकचमत्कारगोचरः काव्यम् । तच्चादोषं सगुणं सालङ्कार सरसं च विशिष्टम् । तत्कारणं प्रतिभा । लोकव्यवहारसर्वशास्त्रकाव्यादिज्ञानाद् व्युत्पत्तिस्तु भूषणम् । व्यङ्गयप्रधानं काव्यं ध्वनिरुत्तमम् । यथा भोः पान्थ पुस्तकधर क्षणमत्र तिष्ठ वेद्योऽसि वा गणकशास्त्रविशारदोऽसि । केनौषधेन मम पश्यति नक्तमम्बा किं वाऽऽगमिष्यति पतिः सुचिर प्रवासी ॥१॥ अत्राम्बाया निशान्धत्वेन प्रोषितभर्तृकाया मम सविसम्भं सम्भोगलब्धिरत्रेति व्यङ्गचं प्रधानम् । गुणीभूते व्यङ्गये तु मध्यमम् । यथा श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि । अत्रोपदिशतीति अनायासेन शिक्षादानं चाच्यवत् स्फुटं प्रतीयते इत्यगूढत्वेन व्यायं गुणीभूतम् । अव्यङ्गयमधमम् । यथा नागविशेषे शेषे शेषेऽशेषेऽपि संहृते जगति । हस्यसि कालं कालं कालं कालं घने स्थितिर्भवतः ॥ इति अस्य दोषानाह---मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः । उभयोपयोगिनः स्यु : शब्दाद्यास्तेन तेष्वपि सः ॥ हतिरपकर्षः । आद्यग्रहणादर्णरचने । तद्विशेषास्तु दुष्टं पदं श्रुतिकटु च्युतसंस्कृतमप्रयुक्तमसमर्थ निहितार्थमनुचितार्थ निरर्थकमवाचकं त्रिधा-। श्लील सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् अविमृष्टविधेयांशं विरुद्धमतिकृत् समासगतमेव ॥ સ્વા ૧૧ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148