Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुबोधकुमुदाकर-भू २ विद्वान ..सेमिनाथ व्यास
मे अज्ञात यथ
संख्या ॥ मानव्यवहारासाधारणकारणं परिमाणम् । पृथक्त्वव्यवहारासाधारणकारण पृथक्त्वम् । संयुक्तव्यवहारहेतुः संयोगः । संयोगनाशको गुणो विभागः । परापरव्यवहारासाधारणकारणे परत्वापरत्वे॥ आद्यपतनासमवायिकारणं गुरुत्वम् ॥ आद्यस्यन्दनासमवायिकारण द्रवत्वम् ॥ चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः॥ श्रोत्रग्राह्यो गुणः शब्दः । सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विधा-स्मृतिरनुभवश्च । संस्कार- . मात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विधा-यथार्थोऽयथार्थश्चेति । तद्वति तत्प्रकारकोऽऽनुभवो यथार्थः । सेव (स एव)प्रमेत्युच्यते । स चतुर्विधः । प्रत्यक्षानुमित्युपमितिशब्दमेदात् । तत्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशाब्दभेदात् । व्यापारवदसाधारणं कारणं करणम् । कार्यनियतपूर्ववृत्ति कारणम् । प्रागभावप्रतियोगि कार्यम् ॥ कारणं त्रिविधम् । समवाय्यसमवायिनिमित्तमेदात् । यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः । कार्येण कारणेन सहैकस्मिन्नर्थे समवेतत्वे सति कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य । तन्तुरूपं पटगतरूपस्य । तदुभयभिन्न कारण निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । तदेतत् त्रिविध कारणमध्ये यदसाधारणं कारणं तदेव करणम् । तत्र प्रत्यक्षज्ञानकरण प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तत्करणमिन्द्रियं, तदेव प्रत्यक्षं प्रमाणम् ।
अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञानमनुमितिः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वत इति । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ॥ यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता। अनुमानं स्वार्थ परार्थ चेति द्विविधम् । स्वार्थ स्वानुमितिहेतुः । यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्क्ते तत् परार्थानुमानम् ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमानि पञ्चावयवाः । पर्वतो वहिनमानिति प्रतिज्ञा। धूमवत्त्वादिति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् ॥ उभयानुमितेलिङ्गपरामर्शः करणम् । वह्निव्यायधूमवानयमिति ज्ञानं लिङ्गपरामशः। स एवानुमानम्। तच्चान्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति त्रिविधम् । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । एकेकाभ्यां परे यत्सत्त्वे यत्सत्त्वमन्वयः । यत्र धूमस्तत्राग्निरित्यन्वयव्याप्तिः । यदभावे यदभावो व्यतिरेकः । यत्र वह्निर्नास्ति तत्र धूमो नास्तीति व्यतिरेकव्याप्तिः । सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः । निश्चितसाध्यवान सपक्षः । यथा तत्रैव महानसः । निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः ॥ सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः । सव्यभिचारोऽनैकान्तिकः । स त्रिविधः-साधारणासाधारणानुपसंहारिमेदात् । साध्याभाववृत्ति: साधारणोऽनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वादिति प्रमेयत्वस्य वन्यभाववति ह्रदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं सर्वेभ्यो नित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति । अन्वयव्यतिरेकद्र()ष्टान्तरहितोऽनुपसंहारी । यथा-सर्वमनित्यं प्रमेयत्वादिति । सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति । साध्याभावव्याप्तो हेतुविरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् । साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववदिति । शब्दोऽनित्यः कार्यत्वाद् घटवदिति । असिद्धस्त्रिविधः-आश्रयासिद्धः स्वरूपासिद्धो व्याप्तत्वासिद्धश्चेति । आयो यथा - गगनारविदं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव । स्वरूपासिद्धो यथा-शब्दो गुणः चाक्षुषत्वात् ।
For Private and Personal Use Only

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148