Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
સિદ્ધાર્થ યશવંત વાકણકર अस्मासु १ सप्तमी। इत्यस्मदः ॥ च । वा । ह । वै इत्याद्यव्ययानि त्वेकरूपाणि ॥ प्र । परा। अनु । अवेत्याग्रुपसर्गास्तु धातोः प्राक् प्रयोज्यन्ते ।
" धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्य उपसर्गस्त्रिधा मतः ॥ १ ॥ उपसर्गेण धात्वर्थों बलादन्यत्र नीयते । विहाराहारसंहारप्रतिहारप्रहारवत् ॥ २॥
अथ विभक्त्यर्थाः । नामार्थे सम्बोधने चोक्त कारके प्रथमा। यथा-तटः, तटी, तटम् । हे राम । उक्तत्वं चाख्यातेन कृता समासेन तद्धितेन निपातेन च । धाता करोति। घटः । कृतः । साधनम् । दानीयो विप्रः । उपाध्यायः । पचनी स्थाली । ऊढरथोऽनडान् । कौमं वासः । राम इति तमवेत् ॥ क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता। विवक्षितः किम् ? अग्निः पचति, स्थाली पचतीत्यादौ करणाधिकरणयोरपि कर्तृत्वं यथा स्यात् ॥ कर्तुः क्रियायाः साधकतम करणम् । कर्तुः क्रियया व्याप्तुमिष्टतमं कर्म । दानीयत्वेन विवक्षित सम्प्रदानम् । विभागेऽवधित्वेन विवक्षितमपादानम् । आश्रयत्वेन विवक्षितमधिकरणम् । एतानि षट् कारकाणीति सर्वत्र कारकपदं विशेष्यतया योज्यम् । तत्रोक्ते प्रथमोक्ता। अनुक्ते कर्मणि द्वितीया। रामं भजति । कर्तृकर्मणो(करणयो)स्तृतीया । रामेण बाणेन हतो वाली । सम्प्रदाने चतुर्थी स्नातकाय कन्यां ददाति । अपादाने पञ्चमी । अश्वात् पतति । सम्बन्धे षष्ठी। राज्ञः सेवकः । अधिकरणे सप्तमी । वटे शेरते गावः ॥ पदविशेषयोगमात्रेऽपि द्वितीयादयः । राम विना । रामात् बिना। रामेण विना। तम् अन्तरा । नमः कृष्णाय। अधिरामे विश्वम् । एवं यथालक्ष्य बोध्यम् ॥ इति कारकम् ।
अथ क्रियावचनो भ्वादिर्धातुसंशः । धातोापारः क्रिया। धातुश्चात्मनेपदी परस्मैपदी उभयपदी चेति प्रत्ययभेदेन त्रिधा । सकर्मकाकर्मकद्विकर्मकभेदादर्थभेदेन त्रिधा । सेडनिट्चेति कार्यभेदाद् द्वेधा । भ्वादिरदादिर्जुहोत्यादिदिवादिः स्वादी रुधादिस्तुदादिः तनादिः ऋयादिश्रुरादिश्चेति गणभेदाइशधा । लौकिकवैदिकसोत्रभेदाच त्रेधा। धातोर्ललिट्लुट्लट्लेट्लोट्लङ्लिङलुङलुङ इति दश प्रत्ययाः। एषु पञ्चमो लकार छन्दोगोचर एव ॥ तिप् तस् झि सिप् थस् थ मिप् वस् मस् । ता तो झ थासाथा ध्वम् इड़ वहि महिङ । लकारस्यतेऽष्टादशादेशाः । तत्राद्यं नवकं परस्मैपदसंज्ञ, परमात्मनेपदं, द्वयमुभयपदम् । नवकयोः प्रत्येकं त्रिकस्य पुरुषसंज्ञा प्रत्येकं त्रिके चैकादिवचनानि ॥
तत्र(परस्मैपदे) भू सत्तायां धातुः । तस्य लटि-प्रथमपुरुष-भवति । भवतः। भवन्ति । मध्यमपुरुष-भवसि । । भवथः । भवथ । उत्तमपुरुषे-भवामि । भवावः भवामः । लिटि-बभूब । बभूवतुः । बभूवुः। बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम। लुटि-भविता । भवितारौ । भवितारः । भवितास। भवितास्थः । भवितास्थ । भवितास्मि। भवितास्वः । भवितास्मः । लुटि-भविष्यति । भविष्यतः। भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः । लोटि-भवतु भवतात् वा । भवताम् । भवन्तु । भव भवतात् वा । भवतम् । भवत। भवानि। भवाव । भवाम। लधि-अभवत् । अभवताम् । अभवन् । अभवः अभवतम् । अभवत। अभवम् । अमवाव । अभवाम । लिहि-भवेत् । भवेताम् । भवेयुः। भवः ।
For Private and Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148