Book Title: Swadhyay 1992 Vol 29 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुबोधकुमुदाकर-२ विद्वान भनाथ व्यास ज्ञात थ विसर्गस्य सो वर्गाद्यद्वितीययोः परयोः । विष्णुस्त्राता | शबसे वा । हरिः शेते हरिश्शेते ॥ उः शेषे व्यञ्जनेऽवर्णे चाऽवर्णात् रामो भाति। रामोऽयम् ॥ इवर्णादिस्वराद् रेफः हरियति । विष्णुरेषः रस्य लोपो रेके पूर्वस्य च दीर्घः हरी रम्यः क्वचिदम्यथा एष विष्णुः स शम्भुः । एषोऽत्र ॥ विसर्गलोपः क्वचित् । राम एहि ॥ इति विसर्गसन्धिः ॥ 993 विभक्त्यन्तं पदम् । विभक्तिश्च सुप्तिङभेदाद् द्विधा । तत्र नाम्नः सुपः धातुभ्यस्तिङः स्युः । तत्र खुप मिरुप्यन्ते धातूं प्रत्ययं प्रयया च वर्जयित्वा प्रातिपदिकस्यात् तदेव नाम, ततो विषयः स्वादयो विभक्तयः । तत्र - सु औ जस् प्रथमा । अम् औ शस् द्वितीया । टाभ्यां भिस् तृतीया । ङे भ्यां भ्यस् चतुर्थी । ङसि भ्यां भ्यस् पञ्चमी । ङस् ओस् आम् षष्ठी । ङि ओस् सप्तमी । त्रिष्वेकवचन द्विवचनबहुवचनानि क्रमेण । एकाद्यर्थे तत्प्रयोगः । यथा आ ( अ ) कारान्तं रामेति प्रातिपादिकं ततो विभतो क्रमेण रूपाणि-रामः १ रामो २ रामाः ३ इति प्रथमाया एकवचनद्विवचन बहुवचनान्तानि रूपाणि । रामं १ रामौ २ रामान् ३ द्वितीया । रामेण १ रामाभ्यां २ रामैः ३ तृतीया रामाय १ रामाभ्यां १ रामेभ्यः ३ चतुर्थी रामात् १ रामायो २ रामेभ्यः ३ । रामस्य १ रामयोः २ रामाणाम् ३ पट्टी रामे १ रामयोः २ रामेषु सप्तमी | पुंवाधिभ्योऽदन्तेभ्यः स्त्रीत्वे टाप् । यथा - रामा १ रामे २ रामाः ३ प्रथमा । रामो १ रामे २ रामाः ३ द्वितीया । रामया १ रामाभ्याम् २ रामाभिः ३ तृतीया । रामायै १ रामाभ्यां २ रामाभ्यः ३ चतुर्थी रामायाः १ रामाभ्यां २ रामाभ्यः ३ पञ्चमी । रामायाः १ रामयोः २ रामाण ३ षष्ठी रामाय १ रामयोः २ रामा ३ सप्तमी ॥ क्वचिदी नदी यो २ नयः ३ प्रथमा नदीम् १ नद्यौ २ नदीः ३ द्वितीया । नद्या १ नदीभ्यां २ नदीभिः ३ तृतीया । नौं १ नदीभ्यां २ नदीभ्यः चतुर्थी नद्याः १ नदीभ्यां २ नदीभ्यः ३ पश्चमी नयाः १ नयोः २ नदीनाम् ३ पी। नयाँ १ नयोः २ नदी मे सप्तमी I 1 I नपुंसके तु दीर्घस्य ह्रस्वता, यथा पुंसि सोमपाः १ सोमवी २ सोमपाः ३ प्रथमा सोमपा १ सोमपी २ सोमवः ३ द्वितीया सोमपा १ सोमपाभ्यां २ सोमपाभिः ३ तृतीया सोमपे १ सोमपाभ्यां २ सोमपाभ्यः चतुर्थी सोमपः १ सोमपाभ्या २ सोमपाभ्यः ३ पचमी सोमपः १ सोमपोः २ सोमपाम् ३ ष्टी । सोमपि १ सोमपोः २ सोमपासु ३ सप्तमी ॥ नपुंसके तु सोमपं १ सोमपे २ सोमपानि ३ प्रथमा, एवं द्वितीया । शेषं पुंवत् ॥ नाम्नो सुबन्तरूपाणि वादन्तादिक्रमेण सर्वेषां प्रायेण विलक्षणानि तानि रूपावली पाठाद् बोध्यानि । For Private and Personal Use Only अलिङ्गे युष्मदस्मदी । यथा-त्वं १ युवा २ यूयम् ३ प्रथमा । त्वां त्वा १ युवां, वां, २ युष्मान् वः ३ द्वितीया । त्वया १ युवाभ्यां २ युष्माभिः ३ तृतीया । तुभ्यं, ते १ युवाभ्यां वां, २ युष्मभ्यं वः ३ चतुर्थी । त्वत् १ युवाभ्यां २ युष्मत् ३ पञ्चमी । तव, ते १ युवयोः वो, २ युष्माकं व ३ षष्ठी । त्वयि ५ युवयोः २ युष्मासु ३ सप्तमी । इति युष्मदो रूपाणि ॥ अहम् १ आव २ वयं ३ पथमा । माम् मा १ आवां, नौ २ अस्मान् नः ३ द्वितीया । मया १ आवाभ्यां २ , , अस्माभिः तृतीया अस्मत् ३ पञ्चमी । સ્વા ૧૦ मयं मे १ आवाभ्यां नो अस्मभ्यं नः ३ चतुर्थी । मम मे, १ आवयोः, नौ २ अस्माकं नः ३ षष्ठी मत् १, आवाभ्यां २ । मयि १ आवयोः ९

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148