________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुबोधकुमुदाकर-२ विद्वान
भनाथ व्यास
ज्ञात थ विसर्गस्य सो वर्गाद्यद्वितीययोः परयोः । विष्णुस्त्राता | शबसे वा । हरिः शेते हरिश्शेते ॥ उः शेषे व्यञ्जनेऽवर्णे चाऽवर्णात् रामो भाति। रामोऽयम् ॥ इवर्णादिस्वराद् रेफः हरियति । विष्णुरेषः रस्य लोपो रेके पूर्वस्य च दीर्घः हरी रम्यः क्वचिदम्यथा एष विष्णुः स शम्भुः । एषोऽत्र ॥ विसर्गलोपः क्वचित् । राम एहि ॥ इति विसर्गसन्धिः ॥
993
विभक्त्यन्तं पदम् । विभक्तिश्च सुप्तिङभेदाद् द्विधा । तत्र नाम्नः सुपः धातुभ्यस्तिङः स्युः । तत्र खुप मिरुप्यन्ते धातूं प्रत्ययं प्रयया च वर्जयित्वा प्रातिपदिकस्यात् तदेव नाम, ततो विषयः स्वादयो विभक्तयः । तत्र - सु औ जस् प्रथमा । अम् औ शस् द्वितीया । टाभ्यां भिस् तृतीया । ङे भ्यां भ्यस् चतुर्थी । ङसि भ्यां भ्यस् पञ्चमी । ङस् ओस् आम् षष्ठी । ङि ओस् सप्तमी । त्रिष्वेकवचन द्विवचनबहुवचनानि क्रमेण । एकाद्यर्थे तत्प्रयोगः । यथा आ ( अ ) कारान्तं रामेति प्रातिपादिकं ततो विभतो क्रमेण रूपाणि-रामः १ रामो २ रामाः ३ इति प्रथमाया एकवचनद्विवचन बहुवचनान्तानि रूपाणि । रामं १ रामौ २ रामान् ३ द्वितीया । रामेण १ रामाभ्यां २ रामैः ३ तृतीया रामाय १ रामाभ्यां १ रामेभ्यः ३ चतुर्थी रामात् १ रामायो २ रामेभ्यः ३ । रामस्य १ रामयोः २ रामाणाम् ३ पट्टी रामे १ रामयोः २ रामेषु सप्तमी | पुंवाधिभ्योऽदन्तेभ्यः स्त्रीत्वे टाप् । यथा - रामा १ रामे २ रामाः ३ प्रथमा । रामो १ रामे २ रामाः ३ द्वितीया । रामया १ रामाभ्याम् २ रामाभिः ३ तृतीया । रामायै १ रामाभ्यां २ रामाभ्यः ३ चतुर्थी रामायाः १ रामाभ्यां २ रामाभ्यः ३ पञ्चमी । रामायाः १ रामयोः २ रामाण ३ षष्ठी रामाय १ रामयोः २ रामा ३ सप्तमी ॥ क्वचिदी नदी यो २ नयः ३ प्रथमा नदीम् १ नद्यौ २ नदीः ३ द्वितीया । नद्या १ नदीभ्यां २ नदीभिः ३ तृतीया । नौं १ नदीभ्यां २ नदीभ्यः चतुर्थी नद्याः १ नदीभ्यां २ नदीभ्यः ३ पश्चमी नयाः १ नयोः २ नदीनाम् ३ पी। नयाँ १ नयोः २ नदी मे सप्तमी
I
1
I
नपुंसके तु दीर्घस्य ह्रस्वता, यथा पुंसि सोमपाः १ सोमवी २ सोमपाः ३ प्रथमा सोमपा १ सोमपी २ सोमवः ३ द्वितीया सोमपा १ सोमपाभ्यां २ सोमपाभिः ३ तृतीया सोमपे १ सोमपाभ्यां २ सोमपाभ्यः चतुर्थी सोमपः १ सोमपाभ्या २ सोमपाभ्यः ३ पचमी सोमपः १ सोमपोः २ सोमपाम् ३ ष्टी । सोमपि १ सोमपोः २ सोमपासु ३ सप्तमी ॥
नपुंसके तु सोमपं १ सोमपे २ सोमपानि ३ प्रथमा, एवं द्वितीया । शेषं पुंवत् ॥ नाम्नो सुबन्तरूपाणि वादन्तादिक्रमेण सर्वेषां प्रायेण विलक्षणानि तानि रूपावली पाठाद् बोध्यानि ।
For Private and Personal Use Only
अलिङ्गे युष्मदस्मदी । यथा-त्वं १ युवा २ यूयम् ३ प्रथमा । त्वां त्वा १ युवां, वां, २ युष्मान् वः ३ द्वितीया । त्वया १ युवाभ्यां २ युष्माभिः ३ तृतीया । तुभ्यं, ते १ युवाभ्यां वां, २ युष्मभ्यं वः ३ चतुर्थी । त्वत् १ युवाभ्यां २ युष्मत् ३ पञ्चमी । तव, ते १ युवयोः वो, २ युष्माकं व ३ षष्ठी । त्वयि ५ युवयोः २ युष्मासु ३ सप्तमी ।
इति युष्मदो रूपाणि
॥
अहम् १ आव
२ वयं ३ पथमा । माम् मा १ आवां, नौ २ अस्मान् नः ३ द्वितीया ।
मया १ आवाभ्यां २
,
,
अस्माभिः तृतीया अस्मत् ३ पञ्चमी । સ્વા ૧૦
मयं मे १ आवाभ्यां नो अस्मभ्यं नः ३ चतुर्थी । मम मे, १ आवयोः, नौ २ अस्माकं नः ३ षष्ठी
मत् १, आवाभ्यां २
। मयि १ आवयोः ९