SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ સિદ્ધાર્થ થશવંત વાકણકર હાઈસ્કૂલના સહકાર્યકર, વિદ્યાર્થી, જનતા તથા અંગ્રેજ સરકારી અધિકારીઓને એમના માટે ધણું આદર હતું. વૃદ્ધાવસ્થામાં પત્નીને વિગ થયે અને એ બહુ જ ઉદિમ થયા અને ઈ.સ. ૧૮૬ ૭માં સ્વામી નિત્યાનંદ પાસેથી એમણે સંન્યાસ-દીક્ષા લીધી અને એ સ્વામી બ્રહ્મતારકતીર્થ તરીકે ઓળખાયા. ૮૩ વર્ષની ઉમરે આષાઢ કચ્છ-૧૩ સં. ૧૯૪૦ (ઇ.સ. ૧૮૯૦ )ના દિવસે શાજાપૂરમાં એ સમાધિસ્થ થયા. શરૂઆતમાં બતાવ્યું તેમ એમણે સંન્યાસ લીધા પછી પણ અનેક ગ્રંથ, ટીકાઓ રચી જેમાં લેખકનું નામ “ બ્રહ્મતારકયતી' એવું જોવા भणे. આવા પ્રકાષ્ઠપંડિતના ગ્રંથો જે પ્રકાશિત થાય તો ગુજરાતના એક અજ્ઞાત ગ્રંથકારની કૃતિઓ વિદ્વાને સમક્ષ આવશે અને એમના મહત્ત્વના યોગદાનને વિદ્વાનેને પરિચય થશે. श्रीसोमनाथव्यासप्रणीतः सुबोधकुमुदाकरः । ॥ श्रीगणेशाय नमः ॥ नमो रामाय महते दुस्ताय परात्मने । सर्ववाचकवाच्याय वाच्यतात्पर्यमूर्तये ॥१॥ - आत्मज्ञानस्य परपुरुषार्थत्वात्तस्य शास्त्रज्ञानाधीनत्वात्तस्य च वाक्यरूपत्वाद्वाक्यस्य पदसात्मकस्य बोधे प्रथमं पदज्ञानमपेक्षितं तच्च शब्दानुशासनाधीनं तच्च दुरवबोधमपारश्चत्यलसजिज्ञासूपकृतये किञ्चित् तत्सारप्रकरणमारभ्यते। तत्रादौ पदविवेकाय सन्धिनिरूप्यते-इ उ ऋ ल ए ऐ ओ औ एषां स्थाने क्रमेण यबरल अय आय् अव् आव् आदेशाः स्युः स्वरे परे सति । यथा-हरि + आत्मा । हर्यात्मा। मविदम् । कत्रिंदम् । लुच्चारः। जयः रायौ । भवः । भावः ॥ अइउऋ एषां ह्रस्वे दौर्षे वा सजातौ स्वरे परे द्वयोरेको दीर्घः स्यात् । तवायम् । स्वात्मा । दधीदम् । प्रभूदयः । होतृकारः ॥ अवर्णाद् इउल एषु परेषु ए ओ अर् अल् सहस्युः। रमेयम् । गङ्गोदकम् । महर्षिः। तवस्कारः ॥ अवर्णाद् ए ऐ ओ औ एषु परेषु ऐ ओ स्याताम् । गङ्गेषा । तवैश्वर्यम् । जनौषः । कृष्णोत्सुक्यम् ॥ पदान्ताभ्याम् ए ओभ्यामकारस्य लोपः । तेऽत्र । विष्णोऽत्र । क्वचिदन्यथाऽपि । गन्यूतिः । नाव्यम् । अक्षौहिणी प्रार्णम् । प्रेजते। मनीषा। मार्तण्डः। गवाग्रम् ॥ असन्धिः । प्लुतादौ-कृष्णा ३ अत्र । हरी ३ एतौ ॥ इति स्वरसन्धिः । सतवर्गयोः शचवर्गाभ्यां योगे शचवर्गों[स्तः] । रामश्चित्राम् । रामशेते । तच्चित्रम् । सतवर्गयोः षटवर्गाभ्यां योगे षटवर्गी। रामष्षष्ठः । कृष्णष्टीकते। पेष्टा । तट्टीका ॥ पदान्ते वर्गाणामपश्चमाना तृतीयाः स्युः । वागीशः । अजयम् । षडत्र । तदिदम् । अबोघः । आद्यद्वितीययोराद्यः । तच्चवाक्कलहः । क्वचिदन्यत् । तन्मयम् । वाग्धरिः। सम्च्छम्भुः ॥ नमयोरनुस्वारः-हरिं वन्दे । यशांसि ॥ इति हल्सन्धिः ॥ . For Private and Personal Use Only
SR No.536111
Book TitleSwadhyay 1992 Vol 29 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1992
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy