________________
णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स
सुत्तागमे
तत्थ णं
चंदपण्णत्ती जयइ णवणलिणकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गयंदमयगलसललियगयविकमो भयवं ॥ १॥ नमिऊण सुरअसुरगरुलभुयगपरिवंदिए गयकिलेसे । अरिहे सिद्धायरिए उवज्झाय सव्वसाहू य ॥ २ ॥ फुडवियडपागडत्थं वुच्छं पुव्वसुयसारणीसंदं । सुहुमगणिणोवइ8 जोइसगणरायपण्णत्तिं ॥ ३ ॥ णामेण इंदभूइत्ति गोयमो वंदिऊण तिविहेणं । पुच्छइ जिणवरवसहं जोइसगणरायपण्णत्तिं ॥ ४ ॥ कइ मंडलाइ बच्चइ १, तिरिच्छा किं च गच्छइ २ । ओभासइ केवइयं ३, सेयाई किं ते संठिई ४ ॥ ५ ॥ कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६ । के सूरियं वरयए ७, कहं ते उदयसंठिई ८ ॥ ६ ॥ कहं कट्ठा पोरिसिच्छाया ९, लोगे किं ते व आहिए १० । किं ते संवच्छरेणाई ११, कइ संवच्छराइ य १२ ॥ ७ ॥ कहं चंदमसो वुड्डी १३, कया ते दोसिणा बहू १४ । केइ सिग्धगई वुत्ते १५, कहं दोसिणलक्खणं १६ ॥ ८ ॥ चयणोववाय १७ उच्चत्ते १८, सूरिया कइ आहिया १९ । अणुभावे के व संवुत्ते २०, एवमेयाइं वीसई ॥९॥ वड्डोवड्डी मुहुत्ताणं १, अद्धमंडलसंठिई २ । के ते चिण्णं परियरइ ३, अंतरं किं चरंति य ४॥ १०॥ उग्गाहइ केवइयं ५, केवइयं च विकंपइ ६ । मंडलाण य संठाणे ७, विक्खंभो ८ अट्ठ पाहुडा ॥ ११॥ छप्पंच य सत्तेव य अट्ठ तिण्णि य हवंति पडिवत्ती । पढमस्स पाहुडस्स हवंति एयाउ पडिवत्ती ॥ १२ ॥ पडिवत्तीओ उदए, तहा अत्थमणेसु य । भियवाए कण्णकला, मुहुत्ताण गईइ य ॥ १३ ॥ णिक्खममाणे सिग्घगई, पविसंते मंदगईइ य । चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तीओ ॥ १४ ॥ उदयम्मि अट्ठ भणिया मेयग्घाए दुवे य पडिवत्ती। चत्तारि मुहुत्तगईए हुंति तइयम्मि पडिवत्ती ॥१५॥ आवलिय १ मुहुत्तग्गे २, एवंभागा य ३ जोगस्सा ४ । कुलाइं ५ पुण्णमासी ६ य, सण्णिवाए ७ य संठिई ८ ॥ १६ ॥ तार(य)ग्गं च ९ णेया य १०, चंदमग्गत्ति ११ यावरे । देवयाण य अज्झयणे १२, मुहुत्ताणं णामया इय १३ ॥ १७ ॥ दिवसा राइ वुत्ता य १४, तिहि १५ गोत्ता १६ भोयणाणि १७ य ।
४३ सुत्ता.