Book Title: Suttagame 02
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1293
________________ ४६ तइयं परिसिहँ [सावयावस्सयसुत्त णाणाइयारपाढो आगेमे तिविहे पण्णते, तं०-सुत्तागमे, अस्थागमे, तदुभयागमे, (एवं तिविहस्य आगमरूवणाणस्स विसए जे अइयारा लग्गा ते आलोएमि-) वाइद्धं, जाव राज्साए ण सज्झाइयं, (भणंतेण गुणंतण वियारंतेण णाणस्स णाणवंतस्स य आगायणा कया) तस्स मिच्छामि दुक्कडं। दंसणसम्मत्तपादो अरिहंतो मह देवो० ॥ १॥ परमत्थसंथवो वा, सुदिपरमन्थसेवणा वादि । बावण्णकुदंसणवजणा य, सम्मत्तसद्दहणा ॥२॥ इय सम्मत्तस्य पंच अझ्यारा पेयाला जाणियव्वा ण समायरियव्वा, तं०-(ते आलोएमि-)संका, कंत्रा, वितिगिच्छा, परपासंडपसंसा, परपासंडसंथवो, (एएमु पंचमु अइयारेसु अण्णयरो अइयारो लग्गो) तस्स मिच्छामि दुकडं। दुवालसवयाइयारसहियपाढो (पढमं अणुव्वयं-) थूलाओं पाणाइबायाओ बेरमणं, (नसनीवे-घदंदियत दियचउरिदियपंचिंदिए णाऊण आउट्टी-हणणबुद्धीए हणणहणावणपञ्चकवाणं मसंबंधिससरीरसविसेसपीडाकारिणो सावराहिणो वा वजिऊण,) जावजीबाए दुविहं तिविहणं ण करेमि ण कारवेमि मणसा वयमा कायसा, (एयस्म पलमा अणुब्बयस्म श्रलपाणाइवायवेरमणस्स) पंच अइयारा पेयाला जाणियच्या ण समायरियव्बा, २०-(ने आलोएमि-) बंधे, वहे, छविच्छेग, अइभारे, भत्तपाण(वि)बुच्छए, जो में देवमिओ अइयारो कओ तस्स मिच्छामि दुकाई ॥ १ ॥ (वीयं अणुव्वयं-) लाओ मुगाबायाओ वेरमणं, कण्णा(ली)लिए, गोवालिए, भोमालिए, णासावहारो(थापणमीमी), कूडसक्विज, (दश्वमाइस्म महंतमुसाबायस्य पाक्खाणं,) जावजीवाए दुबिई तिविहेणं ण करेमि ण कारवेमि मणगा बयसा कायमा, (प्रयत्म बीयस्म अणुव्वयम थूलमुसावायवरमणस्स) पंच अइयारा जाणियव्या ण ममायरियव्वा, नं.-.) सहसब्भक्खाणे, रहस्यभक्खाणे, मंदारमंतभेए, मोसोवएसे, कटलेह करणे, जो में देवसिओ अइयारो कओ तस्म मिन्छामि दुकाई ॥ २ ॥ (तइयं अणुव्वयं ) १ णवणउइअइयारपाढा जे पढमावस्मए काउस्सग्गे चितिजति तेच पथ फुडरूवेण उच्चारिति । २ तल सव्वस्ग देवसियस्स अइयारस्स दुभामियदुधितिय-दुचिट्ठियस्स आलोयंती पडियागामि । णमोकार' 'करेमि भंते ...' तार मंगलं.' 'इच्छामि ठामि०' 'इच्छाकारेण' । इओ पुब्धि पचतरे । ३ एवं गव्वत्थ अवगंतव्वं । ४ साविगाहिं अस्स ठाणे 'सभत्तार'मंतभेए ति वत्तव्वं । एवं सव्यस्थ । mammu

Loading...

Page Navigation
1 ... 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300