Book Title: Suttagame 02
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
पंचमावस्सयसमत्ती] तइयं परिसिढे तस्स धम्मस्स केवलिपण्णत्तस्स अब्भुटिओमि आराहणाए, विरओमि विराहणाए, तिविहेणं पडिक्कतो वंदामि जिणचउँन्चीसं । गाहाओ-आयरियउवज्झाए० जहा आवस्सगचउत्थावस्सयकोढगगयाओ । खामेमि सव्वे जीवा० जहाऽऽवस्सएँ । इइ चउत्थं पडिकमणावस्सयं समत्तं ॥४॥
अह पंचमं काउस्सग्गावस्सयं देवसियपायच्छित्तविसोहणत्थं करेमि काउसगं । णमो अरिहंताणं.' 'करेमि०' 'इच्छामि ठामि०' 'तस्स उत्तरी'।इइ पंचमं काउस्सग्गावस्सयं समत्तं ॥५॥ सम्मुच्छिममणुस्सपाढं च उच्चारंति ते य एवं-अभिग्गहियमिच्छत्तं, अणभिग्गहियमिच्छत्तं, अभिणिवेसियमिच्छत्तं, संसइयमिच्छत्तं, अणाभोगमिच्छत्तं, लोइयमिच्छत्तं, लोउत्तरियमिच्छत्तं, कुप्पावयणियमिच्छत्तं, अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, उम्मग्गे मग्गसण्णा, मग्गे उम्मग्गसण्णा, अजीवेसु जीवसण्णा, जीवेसु अजीवसण्णा, असाहुसु साहुसण्णा, साहुसु असाहुसण्या, अमुत्तेसु मुत्तसण्या, मुत्तेसु अमुत्तसण्णा, ऊणाइरित्तपरूवणामिच्छत्तं, तव्वइरित्तपरूवणामिच्छत्तं, अकिरियामिच्छत्तं, अविणयमिच्छत्त, अण्णाणमिच्छत्तं, आसाथणामिच्छत्तं (एवं एयाइं पणवीसविहाई मिच्छत्ताई मए सेवियाई सेवावियाई ता अरिहंतसिद्धकेलिसक्खियं) तस्स मिच्छामि दुक्कडं । (चउद्दहठाणसम्मुच्छिमजीवे आलोएमि) १ उच्चारेसु वा, २ पासवणेसु वा, ३ खेलेसु वा, ४ सिंघाणेसु वा, ५ तेसु वा, ६ पित्तेनु वा, ७ पूएसु वा, ८ सोणिएसु वा, ९ सुक्केसु वा, १० सुकपुग्गलपरिसाडेसु वा, ११ विगयजीवकलेवरेसु वा, १२ इत्थीपुरिससंजोगेसु वा, १३ णगरणिद्धमणेसु वा, १४ सव्वेसु चेव असुइट्ठाणेसु वा, (एवं चउद्दसविहसम्मुच्छिममणुस्साणं विराहणा कया (होज ता)) तस्स मिच्छामि दुक्कडं । अवि य समणसुत्तपि बोल्लंते, से किं तं समणसुत्तं ? २ जहा आवस्सए चउत्थं पडिकमणावस्सयं जाव मत्यएण वंदामि । 'करेमि भंते !.''इच्छामि ठामि०'सु जो भेओ सो इमस्स चेव पठमावस्सयाओ णायव्वो। १ इओ पच्छा (दुक्खुत्तो इच्छामि खमासमणो एको णवकारो विहीए) भिण्णभिण्णभासापाढा लब्भंति तत्तोऽवसेया। २ रागेण व दोसेण व, अहवा अकयण्णुणा पडिणिवेसेणं । जो मे किंचि वि भणिओ, तमहं तिविहेण खामेमि ॥ पञ्चरे एसा गाहाऽहिगा लब्भइ । ३ सावगसाविगाखामणाचउरासीलक्खजीवजोणिखामणाकुलको डीखामणापाढा भिग्णभिण्णभासाए तत्तोऽवसेया। इओ पच्छा 'अट्ठारहपावट्ठाणाई विहीए । ४ काउस्सग्गे चउलोगस्सझाणं, केइ धम्मज्माणस्स काउस्सग्गं करेंति, तस्स भेया गिवडत्यठाणाओऽवसेया। णमो अरिहंताणं' वुतण काउस्सग्गो पारिजइ, तओ 'लोगस्स०' फुहं उच्चारिजइ त्ति विही ।

Page Navigation
1 ... 1296 1297 1298 1299 1300