Book Title: Suttagame 02
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1294
________________ सत्तमं उ० वयं ] इयं परिसि थूलाओ अदिण्णादाणाओ वेरमणं, (खत्तखणणं, गंठिभेयणं, तालुग्घाडणं, पडियवत्थुहरणं, ससामियवत्थुहरणं, इच्चेवमाइस्स अदिण्णादाणस्स पच्चक्खाणं अप्पाण य संबंधि-वावार संबंधितुच्छवत्थं विप्पजहिऊण ) जावज्जीवाए दुविहं तिविहेणं ण करेमि ण कारवेमि मणसा वयसा कायसा, (एयस्स तइयस्स अणुव्वयस्स थूलअदिणादाण वेरमणस्स) पंच अइयारा जाणियव्वा ण समायरियव्वा, तं० - (०) तेणाहडे, तक्करप्पओगे, विरुद्धरज्जारक्कमे, कूडतुलकूडमाणे, तप्पडिबगववहारे, जो मे देव - सिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥ ३ ॥ (चउत्थं अणुव्वयं-) थूलाओ मेहुणाओ वेरमणं, सदारसंतोसिए, अवसेसमेहुणविहिं पच्चक्खामि, जावज्जीवाए (दिव्वं ) दुविहं तिविहेणं ण करेमि ण कारवेमि मणसा वयसा कायसा, ( माणुस्सं तिरिक्खजोणियं ) एगविहं एगविणं ण करेमि कायसा, (एयस्स चउत्थस्स अणुव्वयस्स थूलमेहुणवेरमणस्स) पंच अइयारा जाणियव्वा ण समायरियव्वा, तं ० - (०) इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणंगकीडा, परविवाहकरणे, कामभोगतिब्बाभिलासे, जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥ ४ ॥ (पंचमं अणुव्वयं-) थूलाओ परिग्गहाओ वेरमणं, (खेत्तवत्थूणं जहापरिमाणं, हिरण्णसुत्राणं जहापरिमाणं, वणवण्णाणं जहापरिमाणं, दुपयचउप्पयाणं जहापरिमाणं, कुम्पस्स जहापरिमाणं, एवं मए जहापरिमाणं कथं तओ अइरित्तस्स परिग्गहस्स पच्चक्खाणं) जावज्जीवाए एगविहं तिविहेणं ण करेमि मणसा वयसा कायसा, ( एयरस पंचमस्स अणुव्वयस्स थूलपरिग्गहवेरमणस्स) पंच अइयारा जाणिव्वा ण समायरियव्वा, तं०- (०) खेत्तवत्थुप्पमाणाइकमे, हिरण्णसुवण्णप्पमाणाइकमे, धणक्षण पमाणाइक, दुपच उप्पयप्पमाणाइकमे, कुवियप्पमाणाइक्कमे, जो मे देवसिओ अझ्यारो कओ तस्स मिच्छामि दुक्कडं ॥ ५ ॥ (छटुं दिसिवयं-उढदिसाए जहापरिमाणं, अहोदिसाए जहा परिमाणं, तिरियदिसाए जहापरिमाणं, एवं जहापरिमाणं कथं तत्तो अरितं सेच्छाए कायाए गंतृणं पंचासवासेवण पच्चक्खाणं) जावज्जीवाए विहं तिविहेणं ण करेमि ण कारवेमि मणसा वयसा कायसा, (एयस्स छट्टस्स दिसिवयस्स अहवा पदमस्स गुणव्वयस्स) पंच अइयारा जाणिव्वा ण समायरियव्वा, तं ० (०) उदिसिप्पमाणाइकमे, अहोदिसिप्पमाणाइकमे, तिरियदिसिप्पमाणाइकमे, वित्तबुडी, सहअंतरद्धा, जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥ ६ ॥ (सत्तमं उपभोगपरिभोगपरिमाणव्वयं-) उवभोग परिभोगविहिं पच्चक्खायमाणे (ण) १ उल्लणियाविहि, २ दंतवणविहि, ३ फलविहि, ४ अभंगणविहि, १ एगविपि पचंतरे | ४७

Loading...

Page Navigation
1 ... 1292 1293 1294 1295 1296 1297 1298 1299 1300