Book Title: Suttagame 02
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1261
________________ १४ . पढमं परिसिहं [कप्पसुर्त ज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाई तेणेव उवागच्छंति उवागच्छित्ता सुविणलक्खणपाढए सद्दाविति ॥ ६३-६६ ॥ तए णं ते सुविणलक्खणपाठ(गा)या सिद्धस्थस्स खत्तियस्स कोडंबियपुरिसेहिं सद्दाविया समाणा हद्वतुट्ठ जाव हियया बहाया सुद्धप्पावेसाई मंगलाई वत्थाई पवराई परिहिया अप्पमहग्याभरणालंकियसरीरा सिद्धत्थयहरियालियाकयमंगलमुद्धाणा सएहिं सएहिं गेहेहितो निग्गच्छंति निग्गच्छित्ता खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं जेणेव सिद्धत्थस्स रण्णो भवणवरवाडिंसगपडिदुवारे तेणेव उवागच्छंति उवागच्छित्ता भवणवरवडिंसगपडिदुवारे एगयओ मिलंति मिलित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छति उवागच्छित्ता करयलपरिग्गहियं जाव कह सिद्धत्थं खत्तियं जएणं विजएणं वद्धाविति ॥ ६७ ॥ तए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदियपूइयसकारियसम्माणिया समाणा पत्तेयं पत्तेयं पुव्वन्नत्थेसु भद्दासणेसु निसीयंति ॥ ६८ ॥ तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणियंतरियं ठावेइ ठावित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी-एवं खलु देवाणुप्पिया! अज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी २ इमे एयारूवे उराले चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय-वसह० गाहा, तं एएसिं चउद्दसण्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ? ॥६९-७१॥ तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमढे सोच्चा निसम्म हद्वतु जाव हियया ते सुमिणे (सम्म) ओगिण्हंति ओगिण्हित्ता ईहं अणुपविसंति अणुपविसित्ता अन्नमन्नेणं सद्धिं सं(ला)चालेंति २ ता तेसिं मुमिणाणं लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अहिगयट्ठा सिद्धत्थस्स रण्णो पुरओ मुमिणसत्थाई उच्चारेमाणा २ सिद्धत्थं खत्तियं एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बायालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिहा, तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चकहरंसि वा गन्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चउद्दसमहासुमिणे पासित्ताणं पडिवुझंति, तंजहा-गय-वसह० गाहा । वासुदेवमायरो वा वासुदेवंसि गब्भं वकममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ताणं पडिबुझंति । बलदेवमायरो वा बलदेवंसि गभं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुज्झति । मंडलियमायरो पा मंडलियंसि गब्भं वकममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं एग महा १ 'कयसागय।

Loading...

Page Navigation
1 ... 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300