________________
पुप्फसुहुमे]
पढमं परिसिढें
चिद्वित्तए । एवं चेव निग्गंथीए अगारस्स य भाणियव्वं ॥३९॥ वासावासं पजोसवियाणं नो कम्पइ निग्गंथाण वा निग्गंथीण वा अपरिण्णएणं अपरिग्णयस्स अट्टाए असणं वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ जाव पडिगाहित्तए ॥ ४० ॥ से किमाहु भंते !, इच्छा परो अपरिग्णए भुंजिज्जा, इच्छा परो न भुंजिजा ॥ ४१ ॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा उदउल्लेण वा ससिणिद्वेण वा काएणं असणं वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ आहारित्तए ॥४२॥ से किमाहु भंते !, सत्त सिणेहाययणा पण्णत्ता, तंजहापाणी १ पाणिलेहा २ नहा ३ नहसिहा ४ भमुहा ५ अहरोट्ठा ६ उत्तरोट्ठा ७ । अह पुण एवं जाणिज्जा-विगओदगे मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ आहारित्तए ॥४३॥ वासावासं पज्जोसवियाणं इह खलु निग्गंधाण वा निग्गंथीण वा इमाइं अट्ठ सुहुमाइं जाइं छउमत्थेणं निग्गथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियव्वाइं पासियव्वाई पडिलेहियव्वाई भवति, तंजहा-पाणमुहमं १ पणगमुहुमं २ बीयसुहुमं ३ हरियसुहुमं ४ पुर-फमहुमं ५ अंडमुहुमं ६ लेणमुहुमं ७ सिणेहनुहुमं ८ ॥ ४४ ॥ से किं तं पाणमुहम? पाणमहमे पंचविहे पण्णत्ते, तंजहा-किण्हे १, नीले २, लोहिए ३, हालिद्दे ४, मनिटे , । अस्थि कुंथु अणुद्धरी ना(म समुप्पन्ना)मं, जा ठिया अचलमाणा छउमस्थाणं निग्गंधाण वा निग्गंधीण वा नो चक्वुफासं हव्वमागच्छइ, जा अठिया चलमाणा उमत्थाणं निग्गंथाण वा निग्गंधीण वा चक्षुफासं हव्वमागच्छइ, जा छउमत्थेणं निग्गथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियव्वा पासियव्वा परिलहियव्या हबद । से ते पाणसुहुमे १ ॥ से किं तं पणगसुहुमे ? पणगसुहुमे पंचबिह पणत्ते, नंजहा-किण्हे, नीले, लोहिए, हालिद्दे, सुकिल्ले । अत्थि पणगसुहुमे तद्द
चममाणवण्ण नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलहियव्य भवद । से तं पणगमुहुमे २ ॥ से किं तं बीयमुहुमे ? बीयसुहुमे पंचविहे पणते, जहा-किण्हे जाव मुकिल्ले । अस्थि बीयमुहुमे कणियासमाणवण्णए नामं पणने, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहियव्वे भवइ । से तं बीयमहमे ३ ॥ से किं तं हरियमुहमे ? हरियमुहुमे पंचविहे पण्णत्ते, तंजहा-किण्हे 'जाब न मिटे । अस्थि हरियमुहुमे पुढवीसमाणवण्णए नामं पण्णत्ते, जे निग्गंथेण वा निग्गंथीए वा अभिक्रवणं अभिक्खणं जाणियव्वे पासियव्वे पडिलेहियव्वे भवइ । सेनं हरियमुहमे ४ ॥ में किं तं पुष्पसहमे ? पुप्फसुहुमे पंचविहे पण्णत्ते, तंजहाकिण्हं जाव मुकिल्ले । अत्थि पुप्फमुहुमे रुक्खसमाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं