Book Title: Suttagame 02
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
१६
पढम परिसिडें
[कप्पसुतं
रियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ २ त्ता सयं भवणं अणुपविठ्ठा ॥ ८६-८७ ॥ जप्पभिई च णं समणे भगवं महावीरे तंसि ना(रा)यकुलंसि साहरिए तप्पभिई च णं बहवे वेसमणकुंडेधारिणो तिरियजंभगा देवा सकवयणेणं से जाइं इमाइं पुरापोराणाई महानिहाणाई भवंति, तंजहा-पहीणसामियाइं पहीणसेउयाई पहीण(गु)गोत्तागाराई, उच्छिन्नसामियाई उच्छिन्नसेउयाइं उच्छिन्नगोत्तागाराइं, गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसं-बाहसंनिवेसेसु सिंघाडएसु वा तिएसु वा चउकेसु वा चच्चरेनु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरहाणेसु वा गामनिद्धमणेमु वा नगरनिद्धमणेसु वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेस वा उजाणेसु वा वणेसु वा वणसंडेसु वा सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु वा सन्निक्खित्ताइं चिट्ठति ताई सिद्धत्थरायभवणंसि साहरंति ॥ ८८ ॥ जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणिं च णं नायकुलं हिरण्णेणं वड्डित्था, सुवण्णेणं वड्डित्था, धणेणं धन्नेणं रजेणं रटेणं वलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वट्टित्था, विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइजेणं पीइसक्कारसमुदएणं अईव अईव अभिवड्डित्था ॥ ८९ ॥ तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वकंते तप्पभिई च णं अम्हे हिरण्णेणं वडामो, सुवण्णेणं वड्डामो, धणेणं जाव संतसारसावइज्जेणं पीइसक्कारेणं अईव अईव अभिवड्डामो, तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिकं करिस्सामोवद्धमाणुत्ति ॥ ९० ॥ तए णं समणे भगवं महावीरे माउअणुकंपणट्ठाए निचले निप्फंदे निरेयेणे अल्लीणपल्लीणगुत्ते यावि होत्था ॥ ९१ ॥ तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पज्जित्था-हडे मे से गब्भे, मडे मे से गब्भे, चुए मे से गब्भे, गलिए मे से गन्भे, एस मे गब्भे पुब्धि एयइ, इयाणिं नो एयइत्तिक? ओहयमणसंकप्पा चिंतासोगसागरसंपविट्ठा करयलपल्हत्थमुही अहज्झाणोवगया भूमीगयदिट्ठिया झियायइ, तं पि य सिद्धत्थरायवरभवणं उवरयमुइंगतंतीलतालनाडइजजणमणु(ज)न्नं दीणविमणं विहरइ ॥ ९२ ॥ तए णं से समणे भगवं महावीरे माऊए अयमेयारूवं अब्भत्थियं पत्थियं मणोगयं संकप्पं समुप्पन .. १ 'आयत्तया' । २ निकंपे ।

Page Navigation
1 ... 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300