________________
वर्तमान चोवीशी (२)
तीर्थ शनां नाभी :
॥ १ ॥
एतस्यामवसर्पिण्यामृषभोऽजितसम्भवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः सुपार्श्वश्चन्द्रप्रभश्च, सुविधिश्वाथ शीतलः । श्रेयांसो वासुपूज्यश्च, विमलोऽनन्ततीर्थकृत् ॥ २ ॥ धर्मः शान्तिः कुन्थुररो, मलिच मुनिसुव्रतः । नमिर्नेमिः पार्श्वो वीरश्चतुर्विंशतिरर्हताम्
॥ ३॥
अभि. चिन्ता, देवाधि. कां., श्लो. २६-२८.
આ અવસર્પિણીમાં આ નામના તીર્થંકરેા થયા છે. ૧ ऋषभ. २ अभितं. 3 सलव ४ अभिनंदन. ये सुभति हु यहुभप्रभ. ७ सुपार्श्व ८ चंद्रप्रभ सुविधि. १० शीतस. ૧૧ શ્રેયાંસ. ૧૨ વાસુપૂજ્ય. ૧૩ વિમલ. ૧૪ અનંત તીર્થંકર. १५ धर्म. १६ शांति. १७ हुंथु. १८ २.. १८ मलि. २० મુનિસુવ્રત. ૨૧ મિ. ૨૨ મિ. ૨૩ પાર્શ્વનાથ અને ર૪ वीर-वर्धमानस्वाभी. से प्रहारे तीर्थ ४२ प्रभुनी थे।वीशी छे. १ -3. તીર્થંકરાનાં પર્યાય નામઃ—
ऋषभो वृषभः श्रेयान् श्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तो, मुनिसुव्रतसुव्रतौ तुल्यौ ॥ ४ ॥