________________
॥ ३० ॥
નવગ્રહ પૂજન વિધિ
Jain Education International
नाम्ना ग्रहेन्द्रा वरदा भवन्तु । ६ । साधुभ्यो दीयते दानं, महोत्साहो जिनालये । चतुर्विधस्य सङ्घस्य, बहुमानेन पूजनम् । ७ ।]
भद्रबाहुरुवाचैवं, पञ्चमः श्रुतकेवली । विद्याप्रवादतः पूर्वाद्, ग्रहशान्तिरुदीरिता । ११ ।
इति ग्रहशान्तिस्तोत्रम् ।
પછી નીચેનો શ્લોક બોલવો :
जिनेन्द्रभक्त्या जिनभक्तिभाजां येषां च पूजाबलिपुष्पधूपान् ।
ग्रहागता ये प्रतिकूलभावं, ते मेऽनुकूला वरदाश्च सन्तु ॥ १ ॥
આ પ્રમાણે ભણી શ્રીફળ વગેરે પાટલા પર મૂકવું. તે પાટલા ઉપર પાંચ પટાનું રેશમી વસ્ત્ર તથા સુતરાઉ વસ્ત્ર પાથરી, તેને મીંઢોળ સહિત નાડું વીંટી, કેસર છાંટી, સોના રૂપાના વરખ છાપી પ્રભુની આગળ જમણી બાજુ ઉત્તર
દિશામાં સ્થાપવો.
॥ इति नवग्रहपूजन विधिः ॥
1. ग्रहशान्तिविधिस्तवम् (विधि शुभम् ). 2. ग्रहा गता ये प्रतिकूलतां च, ते सानुकूला वरदा भवन्तु ॥ १ ॥
For Personal & Private Use Only
નવગ્રહ
પૂજન વિધિ
॥ ३० ॥
www.jainelibrary.org