________________
॥ १६८ ॥
શિલા સ્થાપન
કૂર્મપ્રતિષ્ઠા
વિધિ
Jain Education International
શિલા
સ્થાપન
धराधिपतिपत्नि या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावली ॥ ४ ॥ चञ्चच्चक्रधरा चारु- प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥ ५ ॥ खङ्गखेटककोदण्ड-बाणपाणिस्तडिद्युतिः । तुरङ्गमनाऽच्छुप्ता, कल्याणानि करोतु मे ॥ ६ ॥ मथुरायां सुपार्श्वश्रीः, सुपार्श्वस्तूपरक्षिका । श्री कुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥ ७ ॥ * र्मप्रतिष्ठा ब्रह्मशांतिः स मां पाया-दपायाद् वीरसेवकः । श्रीमद्वीरपुरे सत्या, येन कीर्तिः कृता निजा ॥ ८ ॥ श्रीशक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः । देवीदेवास्तदन्येऽपि संघं रक्षन्त्वपायतः ॥ ९ ॥ श्रीमद्विमानमारूढा, मातङ्गयक्षसङ्गता । सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ॥ १० ॥ આરતી ઉતાર્યા બાદ આ પ્રમાણે ચૈત્યવંદન કરવું.
વિધિ
(મૂળનાયકજી નક્કી હોય અને એમનું ચૈત્યવંદન આવડતું હોય તો તે બોલવું ન આવડતું હોય તો ૐ નમઃ પાર્શ્વનાથાય કહેવું ત્રણ સ્તુતિ સુધી કર્યાબાદ શ્રીશાંતિનાથ આરાધનાર્થ કાઉ. કરું, ઇચ્છે શ્રી શાંતિનાથ ૫૬૮ ॥ आराधनार्थ रेभिडाउ० व्हावत्तिया अन्नत्थ डडी खेड नवडारनो 530 पारी० नमोऽर्हत्. ही स्तुति કહેવી. તે આ
For Personal & Private Use Only
****
www.jainelibrary.org