Book Title: Shanti Snatra Adhar Abhishekadi Vidhi Samucchay
Author(s): Gunshilvijay,
Publisher: Amrut Jain Sahityavadhak Sabha
View full book text
________________
॥१९५ ॥
ॐ असिआउसाय नमस्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिः सुरेन्द्रास्ते भासन्ते छत्रचामरैः ॥४॥ श्रीशंखेश्वरमण्डन-पार्श्वजिन! प्रणतकल्पतरुकल्प चूरय दुष्टतातं, पूरय मे वाञ्छितं नाथ ॥५॥
તીર્થયાત્રા ___ जंकिंचि० नमुत्थुणं० अरिहंत चेइआणं० करेमि का० वंदणवत्ति० १ नव० नमोऽ० *न्तिम स्तुतिअहँस्तनोतु स श्रेयः-श्रियं यद्ध्यानतो नरैः । अप्यन्द्री सकलाऽत्रैहि रंहसा सहसौच्यत॥१॥
लोगस्स सव्वलोए० अरिहन्त० वंदण० अन्नत्थ० १ नव० स्तुतिओमिति मन्ता यच्छासनस्य नन्ता सदा यदंही श्च।आश्रीयते श्रिया ते भवतो भवतो जिनाः पान्त
पुक्खरवरदी० वंदण० अन्नत्थ० १ नव० स्तुतिनवतत्त्वयुत्तात्रिपदी-श्रितारुचिज्ञानपुण्यशक्तिमता।वरधर्मकीर्तिविद्या-नन्दास्या जैनगीर्जीयात् ।३।
*॥१९५ ॥ सिद्धाणं बुद्धाणं० श्रीशान्तिनाथ आराधनार्थं करेमि का० वंदण० १ लोगस्स० ॐ नमोऽर्हत्० स्तुति०
તીર્થયાત્રા શાન્તિકમ
Join Education international
For Personal & Private Use Only

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240