SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ॥१९५ ॥ ॐ असिआउसाय नमस्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिः सुरेन्द्रास्ते भासन्ते छत्रचामरैः ॥४॥ श्रीशंखेश्वरमण्डन-पार्श्वजिन! प्रणतकल्पतरुकल्प चूरय दुष्टतातं, पूरय मे वाञ्छितं नाथ ॥५॥ તીર્થયાત્રા ___ जंकिंचि० नमुत्थुणं० अरिहंत चेइआणं० करेमि का० वंदणवत्ति० १ नव० नमोऽ० *न्तिम स्तुतिअहँस्तनोतु स श्रेयः-श्रियं यद्ध्यानतो नरैः । अप्यन्द्री सकलाऽत्रैहि रंहसा सहसौच्यत॥१॥ लोगस्स सव्वलोए० अरिहन्त० वंदण० अन्नत्थ० १ नव० स्तुतिओमिति मन्ता यच्छासनस्य नन्ता सदा यदंही श्च।आश्रीयते श्रिया ते भवतो भवतो जिनाः पान्त पुक्खरवरदी० वंदण० अन्नत्थ० १ नव० स्तुतिनवतत्त्वयुत्तात्रिपदी-श्रितारुचिज्ञानपुण्यशक्तिमता।वरधर्मकीर्तिविद्या-नन्दास्या जैनगीर्जीयात् ।३। *॥१९५ ॥ सिद्धाणं बुद्धाणं० श्रीशान्तिनाथ आराधनार्थं करेमि का० वंदण० १ लोगस्स० ॐ नमोऽर्हत्० स्तुति० તીર્થયાત્રા શાન્તિકમ Join Education international For Personal & Private Use Only
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy