SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥१९४॥ श्रीमन्मन्दरमस्तके शुचिजलै ते सदर्भाक्षतैः । पीठे मुक्तिवरं विधाय रचितं तत्पादपुष्पस्रजा ॥ इन्द्रोऽहं निजभूषणार्थममलं यज्ञोपवीतं दधे। मुद्राकंकणशेखराण्यपि तथा जैनाभिषेकोत्सवे ॥१॥ तीर्थयात्रा विश्वैश्वर्यैकवर्यास्त्रिदशपतिशिरःशेखरस्पृष्टपादाः, प्रक्षीणा शेषदोषाः सकलगुणगणग्राम धामान एव । શાન્તિકમ जायन्ते जन्तवो यच्चरणसरसिजद्वन्द्व पूजान्विताः श्री-अर्हन्तं स्नात्रकाले कलशजलभृतैरेभिराप्लावयेत्तम्।* ___ॐ हाँ ह्रीं हूँ हैं है हूँ: अर्हते तीर्थोदकेन अष्टोत्तरशतौषधिसहितेन षष्टिलक्षाधिकैककोटिप्रमाण कलशैः स्नपयामि शान्तिं तुष्टिं पुष्टिं कुरु कुरु स्वाहा ।" આ પાઠ પાંચ કે આઠ વાર બોલી સ્નાત્રાભિષેક કરવો, વાજિંત્રનાદપૂર્વક અભિષેક કરી અષ્ટવિધ પૂજા કરી આરતી મંગલદીવો કરવો, આગળ નૈવેદ્ય ધરવું, એ પછી ઇરીયાવહી (પ્રતિક્રમણ) પૂર્વક નીચે પ્રમાણે આઠ થોય વડે દેવવંદન કરવું. ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते । ही धरणेन्द्रवैरोट्या पद्मादेवीयुताय ते ॥१॥ ॥१९४॥ शान्तितुष्टिमहापुष्टि-धृति कीर्तिविधायिने। ॐ हीं द्विडव्यालवेताल-सर्वाधिव्याधिनाशिने ॥२॥ जयाऽजिताऽऽख्या विजयाख्यापराजितयाऽन्वितः । दिशांपालैघ्र हैर्यक्षैर्विद्यादेवीभिरन्वितः॥३॥ તીર્થયાત્રા શાન્તિકમ * Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy