________________
તીર્થયાત્રા શાન્તિકમ
श्रीशान्तिः श्रुतशान्तिः प्रशान्तिकोसावशान्तिमुपशान्तिम् । ॥१९६ ॥
नयतु सदा यस्य पदाः सुशान्तिदाः सन्तु सन्ति जने ॥४॥ श्रीद्वादशाङ्गी आराधनार्थं करेमि का० वंदण० १ नव० नमो० स्तुति
सकलार्थ सिद्धिसाधन बीजोपाङ्गा । सदा स्फुरदुपाङ्गा ।
भवतादनुपहतमहा - तमोऽपहा द्वादशांगी वः ॥ ५ ॥ ॥ श्रुतदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति
वद वदति न वाग्वादिनि भगवति कः श्रुतसरस्वतिगमेच्छुः ।
रङ्गतरङ्गमतिवर तरणिस्तुभ्यं नम इतीह ॥ ६ ॥ તીર્થયાત્રા शासनदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति* શાન્તિકમ
उपसर्गवलयविलयन-निरताजिनशासनावनैकरताः । द्रतमिहसमीहितकृते, स्युः शासनदेवता भवताम् ॥ ७ ॥
॥१९६ ॥
Jain Education interna
For Personal & Private Use Only