SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ તીર્થયાત્રા શાન્તિકમ श्रीशान्तिः श्रुतशान्तिः प्रशान्तिकोसावशान्तिमुपशान्तिम् । ॥१९६ ॥ नयतु सदा यस्य पदाः सुशान्तिदाः सन्तु सन्ति जने ॥४॥ श्रीद्वादशाङ्गी आराधनार्थं करेमि का० वंदण० १ नव० नमो० स्तुति सकलार्थ सिद्धिसाधन बीजोपाङ्गा । सदा स्फुरदुपाङ्गा । भवतादनुपहतमहा - तमोऽपहा द्वादशांगी वः ॥ ५ ॥ ॥ श्रुतदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति वद वदति न वाग्वादिनि भगवति कः श्रुतसरस्वतिगमेच्छुः । रङ्गतरङ्गमतिवर तरणिस्तुभ्यं नम इतीह ॥ ६ ॥ તીર્થયાત્રા शासनदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति* શાન્તિકમ उपसर्गवलयविलयन-निरताजिनशासनावनैकरताः । द्रतमिहसमीहितकृते, स्युः शासनदेवता भवताम् ॥ ७ ॥ ॥१९६ ॥ Jain Education interna For Personal & Private Use Only
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy