________________
॥१९७
તીર્થયાત્રા શાન્તિકમ
*
समस्तवेयावच्चगराणं० सन्ति० अन्नत्थ० १ नव० नमो० स्तुतिसंघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः ।
ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥ ८ ॥ न२ पूर्ण सीने नमुत्थुणं, जावंति, खमा. जावतकेवि. नमोऽ. अजितशान्ति स्तवन जयवीयराय वा.
तेपछी इर्यावही पडिक्कमी काउसग्ग १ लोगस्सनो री 6५२ लोगस्स 42 sी सभासमा देइ क्षेत्रदेवतायै करेमि का० अन्नत्थ १ लोग० नमो० स्तुतियस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया। सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥१॥
भुवनदेवतायै करेमि० का० अन्नत्थ, १ नव० नमो० स्तुति| ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानाम् विदधातु भुवनदेवी, शिवं सदा सर्वसाधूनाम्।२।
शान्तिदेवतायै करेमि का० अन्नत्थ० १ लो० नमो० स्तुति| उन्मृष्टरिष्टदुष्ट-ग्रहगतिदुःस्वप्नदुर्निमितादि । संपादितहितसंप-नामग्रहणं जयति शान्तेः॥ ३॥
તીર્થયાત્રા શાન્તિકમ
॥१९७॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org