SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ॥१९७ તીર્થયાત્રા શાન્તિકમ * समस्तवेयावच्चगराणं० सन्ति० अन्नत्थ० १ नव० नमो० स्तुतिसंघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥ ८ ॥ न२ पूर्ण सीने नमुत्थुणं, जावंति, खमा. जावतकेवि. नमोऽ. अजितशान्ति स्तवन जयवीयराय वा. तेपछी इर्यावही पडिक्कमी काउसग्ग १ लोगस्सनो री 6५२ लोगस्स 42 sी सभासमा देइ क्षेत्रदेवतायै करेमि का० अन्नत्थ १ लोग० नमो० स्तुतियस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया। सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥१॥ भुवनदेवतायै करेमि० का० अन्नत्थ, १ नव० नमो० स्तुति| ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानाम् विदधातु भुवनदेवी, शिवं सदा सर्वसाधूनाम्।२। शान्तिदेवतायै करेमि का० अन्नत्थ० १ लो० नमो० स्तुति| उन्मृष्टरिष्टदुष्ट-ग्रहगतिदुःस्वप्नदुर्निमितादि । संपादितहितसंप-नामग्रहणं जयति शान्तेः॥ ३॥ તીર્થયાત્રા શાન્તિકમ ॥१९७॥ Jain Education International For Personal & Private Use Only www.ininelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy