Book Title: Shanti Snatra Adhar Abhishekadi Vidhi Samucchay
Author(s): Gunshilvijay,
Publisher: Amrut Jain Sahityavadhak Sabha
View full book text
________________
॥ १९३ ॥
તીર્થયાત્રા શાન્તિકમ
Jain Education Internat
• * -
मथुरायां सुपार्श्वश्रीः, सुपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥ ७ ॥ ब्रह्मशान्तिः स मां पाया दपायाद् वीरसेवकः । श्रीमद्वीरपुरे सत्या, येन कीर्तिः कृता निजा ॥८ ॥ श्री शक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः । देवीदेवास्तदन्येऽपि, संघं रक्षन्त्वपायतः ॥ ९ ॥ श्रीमद्विमानमारूढा, मातङ्गयक्षसङ्गता । सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ॥ १० ॥ ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं ह्रीँ ह्रीँ हूँ हूँ हूँ हूँ: असिआउसा त्रैलोक्य- ललामभूताय क्षुद्रोपद्रवशमनाय अर्हते नमः स्वाहा । "
આ પાઠ બોલી અભિષેક કરવો. અષ્ટપ્રકારી પૂજા કરવી, પછી ૪ અથવા ૮ કલશો દૂધ જલે ભરીને સ્નાત્રકારો ઉભા રહીને નીચેનો સ્નાત્ર પાઠ ભણાવે.
ॐ तं संतिं संतिकरं, संतिण्णं सव्वभया । संतिं थुणामि जिणं, संतिं विउ मे ॥ १ ॥ स्वाहा । ॐ रोगजलजलणविसहर-चोरारिमइँदगयरणभयाइँ । पासजिणनामसंकित्तणेण, पसमंति सव्वाइँ स्वाहा । ॐ वरकणयसंखविद्दुम-मरगयघणसंन्निहं विगयमोहं । सत्तरिसयं जिणाणं सव्वामरपूइअं वंदे स्वाहा ।३। ॐ भवणवड्वाणमंतर- जोइसवासी विमाणवासी अ । जे केई दुट्ठदेवा, ते सव्वे उवसमन्तु मम स्वाहा |४ |
For Personal & Private Use Only
તીર્થયાત્રા
શાન્તિકમ
॥ १९३ ॥
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240