Book Title: Shanti Snatra Adhar Abhishekadi Vidhi Samucchay
Author(s): Gunshilvijay,
Publisher: Amrut Jain Sahityavadhak Sabha
View full book text
________________
॥१९७
તીર્થયાત્રા શાન્તિકમ
*
समस्तवेयावच्चगराणं० सन्ति० अन्नत्थ० १ नव० नमो० स्तुतिसंघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः ।
ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥ ८ ॥ न२ पूर्ण सीने नमुत्थुणं, जावंति, खमा. जावतकेवि. नमोऽ. अजितशान्ति स्तवन जयवीयराय वा.
तेपछी इर्यावही पडिक्कमी काउसग्ग १ लोगस्सनो री 6५२ लोगस्स 42 sी सभासमा देइ क्षेत्रदेवतायै करेमि का० अन्नत्थ १ लोग० नमो० स्तुतियस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया। सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥१॥
भुवनदेवतायै करेमि० का० अन्नत्थ, १ नव० नमो० स्तुति| ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानाम् विदधातु भुवनदेवी, शिवं सदा सर्वसाधूनाम्।२।
शान्तिदेवतायै करेमि का० अन्नत्थ० १ लो० नमो० स्तुति| उन्मृष्टरिष्टदुष्ट-ग्रहगतिदुःस्वप्नदुर्निमितादि । संपादितहितसंप-नामग्रहणं जयति शान्तेः॥ ३॥
તીર્થયાત્રા શાન્તિકમ
॥१९७॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240