Book Title: Shanti Snatra Adhar Abhishekadi Vidhi Samucchay
Author(s): Gunshilvijay, 
Publisher: Amrut Jain Sahityavadhak Sabha

View full book text
Previous | Next

Page 208
________________ તીર્થયાત્રા શાન્તિકમ श्रीशान्तिः श्रुतशान्तिः प्रशान्तिकोसावशान्तिमुपशान्तिम् । ॥१९६ ॥ नयतु सदा यस्य पदाः सुशान्तिदाः सन्तु सन्ति जने ॥४॥ श्रीद्वादशाङ्गी आराधनार्थं करेमि का० वंदण० १ नव० नमो० स्तुति सकलार्थ सिद्धिसाधन बीजोपाङ्गा । सदा स्फुरदुपाङ्गा । भवतादनुपहतमहा - तमोऽपहा द्वादशांगी वः ॥ ५ ॥ ॥ श्रुतदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति वद वदति न वाग्वादिनि भगवति कः श्रुतसरस्वतिगमेच्छुः । रङ्गतरङ्गमतिवर तरणिस्तुभ्यं नम इतीह ॥ ६ ॥ તીર્થયાત્રા शासनदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति* શાન્તિકમ उपसर्गवलयविलयन-निरताजिनशासनावनैकरताः । द्रतमिहसमीहितकृते, स्युः शासनदेवता भवताम् ॥ ७ ॥ ॥१९६ ॥ Jain Education interna For Personal & Private Use Only

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240