Book Title: Sadhvi Vyakhyan Nirnay Author(s): Manisagarsuri Publisher: Hindi Jainagam Prakashak Sumati Karyalay View full book textPage 7
________________ वधु न रही शके । ३-ज्या १.५थी२५ घर होयत्यांबे थी त्रणठाणानुं चोमासु अवश्य करावं ४- एकल विहार तद्दन बंद थेवो जोइय ५- साध्वीजीओ ब्रतोचारण विधि पूर्वक करावी शके, आप्रमाणेनी व्यवस्था थाय तो घणा गामो मां घणा भाइयो ने लाभ मलि. शके,हरिभद्र सुरिए जेने याकिनी मष्ठत्तरा कही मान जालवेल छे एज साध्वी समाज ने आजे वंदन करतां, एमनुं व्याख्यान सांभलतां, श्रीवक समुदायतुं पुरुष प्रधान पद धवाय छे ? ( जैन साप्ताहिक भावनगर से प्रकाशित ता. १६-१२-४५ अंक ४७ पृ० ६३२-३से उद्धत) विशेष प्रमाण संक्षेप समरादित्य के वलि चरितम् , चान्द्रगच्छीय श्री प्रद्यम्नसूरि विरचित (प्रकाशक आत्मानन्द जैन सभा अम्बाला) सप्तम भवे पृष्ठ ९१-९५ अन्या पुर्यपर्यन्तो, जशे जयजयारवः । सुरविद्याध श्चके, पुष्पवृष्टि नभस्तलात् ॥१६॥ भूनेत्रा प्रेषितो वेत्री, मत्वा भूपं व्यजिज्ञपत् । देवाऽभूत्केवलज्ञानं साध्व्यास्तन्मुदिता पुरी ॥१७॥ निरवद्यामिमां विद्याधरा धरणिगोचराः । सुराश्च स्तुवते देव ! सेवका देवतामिव ॥१८॥ श्रुत्वेति मुदितो नन्तुं, प्राचाली दचलापतिः। धर्मन्यस्तमनास्तस्याः, समेतश्च प्रतिश्रयम् ॥१९॥ यः स्वच्छस्फटिकच्छायः, स्वर्णवर्णवितर्दिकं । स्फुटसौदामिनीदामशरदम्बुधरप्रभः ॥२०॥ तत्र सोमाकृतिः सोमा, नाम दृष्टा प्रवर्तिनी । यतिनीभियुता तारानुकाराभिस्तपोरुचा।।२१॥ प्रावृताङ्गी पटेनोच्चैः, शुभ्रेणशरदभ्रवत् । मनसः सर्वतः शुक्लध्यानेनेव प्रसर्पता ॥ २२ ॥ नत्वा भगवतीमेतां, पुष्पवृष्टि विधाय च । धूपमुत्क्षिप्य चिदपस्ततो भूपः पदोर्नतः ॥२३॥ निविष्टो भूतले धर्मकथा च प्रस्तुता तया । दानशीलतपोभाव मेदरूपप्रकाशिका ॥ २४॥ अत्रान्तरे ऽत्र सस्त्रीको, समायातौ ससंमदौ । सार्थवाह तौ बन्धुदेवसागर नामको ॥२५॥ नत्वा भगवतीं प्राह, सागरो नृपतिप्रति । कार्यः खेदः कथाच्छेद प्रभवो देव ! न त्वया ॥२६॥ अत्यद्भुतमसंभाव्यं, दृष्टं वस्तु मया विभो , विस्मिनोऽज्ञाततत्तत्त्वः, स्थातुं तत्पारयामिन ॥२७॥ राशा तिदिति प्रोक्ते, स प्राहाऽऽकर्णय प्रभो, मदीयपत्नी हारस्थ, प्रनष्टस्य व्यतीयिवान्॥२८॥ बहुकालस्ततः सैष, मनसोपि हि विस्मृतः । अद्य भुक्तोत्तरं यावचित्रशालां गतोऽस्यहम्॥ तावञ्चित्रगत केक्युच्छवस्योन्नम्य च कन्धराम् । विधूय पक्षौ विस्तार्य बनवततार सः॥३०॥ कौसुम्भवसनच्छन्न, पटल्यां च विमुच्य तम्। हारंययौनिजस्थान, तथारूपः पुनःस्थितः॥३१॥ विमिस्तोऽहमिह श्रुत्वां, जातं जयजयारवम् । मत्वा केवल मुत्पन्नं,भगवत्या समागतः ॥३२॥ अत्यद्भुतमसंभाव्यं सत्येन भगवत्यदः । किमिति क्षमापतिप्रोक्ते, बभाषे भगवत्यथ ॥३३॥ सौम्यनात्यद्भुतं नैवाऽसम्भाव्यं चास्ति कर्मणः। अशुभेऽत्र जलवलिश्चन्द्रोध्वान्तं नयोऽनयः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64