Book Title: Sadhvi Vyakhyan Nirnay
Author(s): Manisagarsuri
Publisher: Hindi Jainagam Prakashak Sumati Karyalay
View full book text
________________
साध्वी व्याख्यान निर्णयः
येनतासां साध्वीनां प्रतिषेधो निराकरणं सिद्धान्त देशनाया आगम कथनस्य । कथा प्रतिषेधः ? कल्पस्थितयैव गाथयेत्यर्थः कल्पगाथा मेवाह
कुसमय सुईण महणो विवोहओ भविय पुंडरीयाणं । __ धम्मो जिणपन्नतो पकप्पजइणा कहेयव्वो ॥ १८ ॥ व्याख्या-कुसमय श्रुतीनां कुसिद्धान्तमतीनां मथनो विनाशकः, विबोधको विकाशको भव्यपुण्डरीकाणां मुक्तियोग्यप्राणिशतं पेत्राणां धर्मों दानादिको जिनप्रज्ञप्तो मुनीन्द्रगदितः कल्पयतिना निशीथज्ञ साधुना कथयितव्यो न पुनः साध्व्येतिहृढयमिति गाथार्थः ननु यदि तासां सदीयते, ततोनिन्द्यंतद्धर्म कथनमित्याह
संपइ पुणो न दिजह पकप्पगंधस्स ताण सुत्तत्थो । ... जइया विय दिजंतो तइया विय एस पडिसेहो ॥१८४॥
व्याख्या-साम्प्रतमधुना पुन: नैव दीयते वितीर्यते प्रकल्प ग्रन्थस्य निशीथस्यतासां आर्यिकाणां सूत्रार्थः सूत्रेण पद्धत्या साहितोऽर्थोऽभिधेयः सूत्रार्थ उभयमिति हृदयम् यदापि वा दीयते वितीर्यतेस्म, तदापि च तस्मिन्नपिकाले एष व्याख्यान करण लक्षणः प्रतिषेधो निवारणमितिगाथार्थः अमुमेवा) दृष्टान्तपूर्वकं दर्शयन्नाह
हरिभद्दधम्म जणणीए किंच जाइणि पवत्तिणीए वि।
एगो वि गाहत्यो नो सिठ्ठो मुणिय तत्ताए ॥ १८ ॥ व्याख्या-सूचनात्सूत्रस्य हरिभद्रसूरिधर्मजनन्यापि धर्मदात्रीत्वेन प्रतिपन्नमात्रा किञ्चाभ्युचये याकिनी प्रवर्तिन्या एतन्नाममहत्तरया न केवलमन्याभिरित्यपि शब्दार्थः एकोऽपि च गाथार्थोऽभिधेय आस्तां प्रभूत इत्यपेरों नो नैव शिष्टः कथितो मुणिततत्वया ज्ञातपरमार्थया तथा च "चक्कीदुगं हरिपणगं" इत्यादि गाथायाः स्वार्थ पृष्टा हरिभद्र भट्टेन, न च तया कथितः, इतिसुप्रतीतोऽयमर्थः । इति गाथार्थः एवं ज्ञाते जीवोपदेशमाह
७
॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64