Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ ॥७॥ रूपमेन 18| कुशलास्ति, क्रमेण तां यौवनवतीं दृष्ट्वा राजा तस्या अनुरूपवरार्थं गवेषणां करोतिस्म. यतः-विभूति-18 चरित्रम हूँ| विनयश्चापि । विद्या वित्तं वपुर्वयः ॥ विज्ञानं यस्य सप्तैते। ववा योग्यो वरः स हि ॥२४॥ तथा च-सुकुले | है। योजयेत्कन्यां ॥ विद्यां पात्रे नियोजयेत् ॥ व्यसने योजयेत् शत्रु-मिष्टं धर्मे नियोजयेत् ॥ २५ ॥ अथैकदा तदर्थं राज्ञा पृष्टेन मंत्रिणोक्तं, हे स्वामिन् मन्मथराजांगजौ गजाविव स्कंधोध्धुरो बाला- 18 | वपि बहुगुणो श्रूयमाणो स्तः. यतः-गुणैरुत्तमतां याति । बालो न वयसा पुनः ॥ द्वितीयायां शशी वंद्यः।। | पूर्णिमायां तथा न हि ॥ २६ ॥ तेनेयं रूपादिगुणशालिनी कन्या यदि स्वयंवरा तत्र प्रेष्यते तदा वरं. 13 तत् श्रुत्वा नृपेणोक्तं हे मंत्रिन त्वया युक्तमेवोक्तं. ततो राज्ञा विवाहस्य सकलसामग्री विधाय शमसाहस-18 | रूपकृपादाक्षिण्यगांभीर्यादिगुणोपेतस्य रूपसेनकुमारस्य पाणिग्रहणार्थ मंत्रीश्वरादिपरिवारेण सह सा है | स्वयंवरा कन्या तत्र प्रेषिता. क्रमेण सापि परिवारयुता राजगृहपरिसरवने प्राप्ता. ततो नगरमध्ये इति है | वार्ता प्रसिद्धाभृत्, यद्रूपसेनकुमारस्य स्वयंवरा कन्या समागतास्ति. अथ प्रातस्तेनागतेन मंत्रिणा मंथर-2 | नृपसभायां समागत्य राज्ञः प्राभृतं कृत्वा कन्याप्रेषणस्वरूपं कथितं. तदा हृष्टेन राज्ञापि बहुमानपुरस्सरं | | तेषामावासोत्तारकादि कारितं. अथ राज्ञा शुद्धलग्नगृहणार्थं सर्वेऽपि ज्योतिःशास्त्रविदः समाकारिताः, || MOREOGREARCHURCAMERCIENCE ॥ ७ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82