Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 31
________________ रूपसेन 18| ततस्तो लंकायां गत्वा रावणं च विजित्य बहुपरिवारर्धियुतौ पुनरयोध्यायामागच्छंतो मागें तापसाश्रमे || चरित्रम् | वशिष्टं वंदनार्थमागतो, तदा वशिष्टोऽपि तत्सन्मुखमागतो बहुमानं ताभ्यां दत्तेस्म. आशोर्वादपुरस्सरं * दच तेन तयोर्बहुरादरसत्कारः कृतः. तदा रामेण वशिष्टंप्रति प्रोक्तं स एवाहं स एव त्वं । स एवायं 6 | त्वदाश्रमः ॥ गमनावसरे नाभू-दधुना तु किमादरः ॥१॥ वशिष्ट उवाच-स एवाहं स एव त्वं । स है | एवायं मदाश्रमः ॥ तदा त्वं निर्धनो राम । सांप्रतं तु धनेश्वरः ॥२॥ तेन च-धनमर्जय काकुस्थ | धनमूलमिदं जगत् ॥ अंतरं नैव पश्यामि । निर्धनस्य मृतस्य च 8॥३॥ तथा भो मालिनि त्वमपि तादृश्येवासि. किं च यत्र विरंग उत्पद्यते तत्र तु क्षणमपि न स्थेयं. 14 हू इत्युक्त्वा स्वकंथादि गृहीत्वा रूपसेनकुमारो यावत्तत उत्तिष्टति, तावत्तया मालिन्या हठेन तद्धस्तात्कंथा-14 | पात्रादिग्रंथिं गृहीत्वा स्वगृहमध्ये मुक्ता. ततश्च सा तं क्षामयामास, तदा कुमारेण चिंतितं नूनमेष सों हैं दानमहिमास्ति. यतः-याचके कीर्तिपोषाय । स्नेहपोषाय बंधुषु ॥ सुपात्रे पुण्यपोषाय । दानं क्वापि न ? PI निष्फलं ॥४॥ अथ तया दृष्टया मालिन्योक्तं भो कुमार अतःपरं त्वं मे बांधवोऽसि, अत्र च परमपुरुष | || एव साक्षी. ततः कुमारोऽपि सुखेनैव तद्गृहे स्थितः. एकदा च तेन तदंडादिशेषवस्तुत्रयाणामपि ||" RECOMICROSECRECTOR ॥ २९ ॥

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82