Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
चरित्रम्
HORSCIENCIR
॥४४॥
|| तलारक्षस्तं सर्वत्र भ्रामयित्वा संध्यासमये शृलायामारोपयामास. ततः स तलारक्षो राज्ञः पाश्र्वे समा-18 रूपसेन
गत्य कथयामास, हे राजन् मया भवदादेशः कृतोऽस्ति. अथ सा कुमारशूलारोपणवार्ता तया मालिन्या | * ज्ञाता, तदा सा स्वमनस्यत्यंतं खेदं कर्तुं लग्ना, हा दैव स सत्पुरुषो राज्ञा मारितः, इति विविधं खेदं |
कुर्वती सा तस्य गुणान् मुहुर्मुहुः सस्मार, यतः-कोकिला सहकारस्य । गुणं स्मरति नित्यशः॥ कमलस्य | " 5] गुणं भुंगो । राजहंसश्च मानसं ॥ ६८ ॥
अथ तया स्वभने मालिकाय ज्ञापितं, हे स्वामिन्ननेन कुमारेण धनार्पणादस्माकमुपरि भूरिरुपकारः 18 | कृतोऽस्ति, अथास्मिन्नवसरे वयमपि तस्योपरि चेत्प्रत्युपकार कुर्महे तदैव योग्यं कथ्यते. यतः-दो | | पुरिसे धरउ धरा । अहवा दोहिं हि धारिआ पुहवो ॥ उवयारे जस्स मणो। उवकरिअं जो न विस्सरइ है. ॥६९।। अत्र बहवोऽपि धनवंतः संति, परमुदारा न संति, अनेन कुमारेण तु स्वोदार्यगुणेनास्माकमुपरि 2 बहुरुपकारः कृतोऽस्ति. तेन हे स्वामिन् त्वं तत्रेमं दंडं लात्वा गच्छ ? एनं परोपकारिणं कुमारं च जीवा|पय ? रात्रिसमयो जातोऽस्ति, तेन तत्र गत्वा वारत्रयं त्वमनेन दंडेन तस्य शरीरं शनैः शनैस्ताडय ? | 18| यथा स सजीवो भूत्वा सुखी स्यात्. तथा चोक्तं पद्मपुराणेऽपि-परोपकारः कर्तव्यः । प्राणैरपि धनैरपि॥8| ॥ ४४ ॥
C
LICORNOORICS

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82