Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
रित्रम
॥ ६४॥
| स्वहस्तेन च यद्दत्तं । लभ्यते नात्र संशयः ॥ परहस्तेन यद्दत्तं । लभ्यते वा न लभ्यते ॥ ६२ ॥ कस्तुरी | | पृषतां रदाः करटिनां कृत्तिः पशूनां पयो । धेनूनां छदमंडलानि शिखिनां रोमाण्यवीनामपि ॥ पुच्छा है। २ स्नायुवसाविषाणनखरस्वेदादिकं किंचन। स्याजन्मिन्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः ॥ ३४ ॥ है | इत्याद्युपदेशं लोकेभ्यो यच्छन् स तत्र स्थितोऽस्ति. तत् श्रुत्वा कुपितो राजा जगाद अरे ! यो ममाज्ञा- | |मपि न मन्यते स चायं योगी मारणीय एव. राज्ञ इति वचनं श्रुत्वा मंत्री जगाद, हे स्वामिन् तस्य | | विद्यासिद्धस्य योगींद्रस्योपरि भवतां क्रोधकरण युक्तं न, असदृशनरेषु कोपकरणं युक्तं न, यतः-यद्यपि |
मृगपतिपुरतो। विरसं रसतीह मत्तगोमायुः॥ तदपि न कुप्यति सिंहो। विसदृशपुरुषेषु कः कोपः , |॥ ३५ ॥ हे स्वामिन् त्वं राजासि, एष च योगी वर्तते. राज्ञोक्तं तर्हि हे मंत्रिन् त्वं तत्र गत्वा तस्य | | योगिनः स्वरूपं विलोकय ? ततो मंत्री स्तोकपरिवारयुतस्तत्र गतः, मंत्रिणमागच्छंतं विलोक्य स | योगींद्रोऽपि बहुमानपूर्वकमभ्युत्थानादिना तस्य प्रतिपत्तिं चकार. तदा मंत्रिणोक्तं हे योगींद्र यूयं | सर्वेषामपि पूज्याः स्थ, ततो मयि कृपां विधाय युष्मत्स्थाने उपविशत ? योगिनोक्तं हे मंत्रीश यूयमपि | राजमान्यत्वात्सत्कारार्हा एव स्थ. उक्तं च-राजमान्यं धनाढयं च । विद्यावंतं तपस्विनं ॥ रणे शूरं च |8| ॥ ६४ ॥

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82