Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
॥ ७३ ॥
-:৬
च हे राजन् संसारसमुद्रतारिणी श्रीशत्रुंजय तीर्थयात्रापि दुर्लभास्ति यतः – एकैकस्मिन् पदे दत्ते || चरित्रम् शत्रुंजयगिरिं प्रति ॥ भवकोटीसहस्राणां । पातकानि प्रयांति हि ॥ ६५ ॥ श्रीतीर्थपांथरजसा विरजीभवंति । तीर्थेषु बंभ्रमणतो न भवे भ्रमंति ॥ तीर्थव्ययादिह नराः स्थिरसंपदः स्यु- स्तीर्थार्चनादिह पुनर्जगदर्चनीयाः ॥ ६६ ॥ सदा शुभध्यानमसारलक्ष्म्याः । फलं चतुर्धा सुकृतातिरुच्चैः । तीर्थोन्नतिस्तीर्थकृतां पदाति-गुणा हि यात्राकरणे स्युरेते ॥ ६७ ॥ इत्यादि गुरूपदेशं श्रुत्वा सत्वाधिको राजा हृष्टः सन् कथयामास, हे भगवन्नतः परं शत्रुंजयतीर्थयात्रां कृत्वैवाहं दुग्धदध्यादि भोक्ष्ये, इत्यभिग्रहं गृहीत्वा स गुरून् वंदित्वा गृहे गतः ततः स मन्मथराजा परिवारेण सह महर्ध्या युतस्तीर्थयात्रायै चलितः, स्थाने स्थाने च जिनपूजादिमहोत्सवं कुर्वन् क्रमेण स शत्रुंजय गिरो प्राप्तः तत्र परिवारयुतो महताडंबरेण तं तीर्थाधिराजं त्रिः प्रदक्षिणीकृत्य श्रीयुगादिजिनमंदिरे नात्रादिपूर्वकमष्टाह्निका महोत्सवं कृतवान् ततस्तेन तत्र भोजन वस्त्रादिदानपुरस्सरं श्रीचतुर्विधसंघस्य भक्तिर्महताडंबरेण कृता. इतस्तत्र श्रीमन्मथराज्ञो हृदयेऽकस्मात् शूलमुत्पन्नं, तेन च शुभभावनां भावयन् तीर्थध्यानं च कुर्वन् तत्रैव सिद्धक्षेत्रे कालं कृत्वा सोधर्मदेवलोके स समुत्पञ्चः ततो रूपसेनकुमारादिपरिवारस्तस्योत्तरक्रियां विधाय ततः पश्चाद्वलित्वा
।। ७३ ।।

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82