Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 79
________________ ।। ७७॥ रूपसेन 18| विधाय कनकप्रभनृपगृहे इयं कनकवती पुत्री जाता, प्राग्भवस्नेहाच्च युवयोः परस्परं प्रीतिर्बभूव, तस्या | चरित्र द्वादशघटिकावधि पितुर्वियोगकरणेन तवापि द्वादशवर्षावधि पितुर्वियोगोऽभूत्. चतुर्नियमपालनात्तवा- 8 है पूर्ववस्तुचतुष्टयप्राप्तिश्चाभूत, साधूनां प्रपकादिदानात्तव स्त्रीधनमहत्वादिप्राप्तिर्जाता. इति श्रुत्वा स₹ || रूपसेनराजा गुरुपायें श्राद्धधर्म स्वीकृत्य तानेव चतुर्नियमान् गृहीत्वा गृहे गतो धर्मपरश्च राज्यं पाल-16 | यतिस्म. अथैकदा तस्य विषमज्वरव्याधिरुत्पन्ना, बहुवैद्यैरुचारः कृतः, परं तस्य गुणो न जातः, इत एको 5 वैदेशिको महावैद्यस्त्रिकालवित्तस्याने समायातः, तेन गजानं विलोक्य कथितं हे राजन् तवायं देवकृतो | १ व्याधिरुत्पन्नोऽस्ति, ततस्तस्मै देवाय बलिदान दत्वा तन्मांसशेषां त्वं भक्षय ? येन तव ज्वरो यास्यति,8 है। अन्यथा नैव यास्यति. तत् श्रुत्वा राज्ञा प्रोक्तं हे वैद्य अहं प्राणांतेऽपि मम नियमभंगं नैव करिष्यामि. है | इति तन्निश्चयं ज्ञात्वा स देवः प्रत्यक्षीय प्रोवाच, हे राजन् नियमपालने तवेंद्रेण देवसभायां प्रशंसा P| कृतासीत् , मया च तद्विषया तवेयं परीक्षा कृता, परं त्वं नियमादचलनाद्धन्योऽसि. परमथ पक्षांते तव | नागान्मरणमस्तोत्युक्त्वा स देवः स्वस्थाने गतः. अथोक्तदिने गजारूढो गच्छन् स तेन पातितो मृत्वा | 18| सध्यानादेवो जातः. एवं सवेरेपि भव्य रूपसेनवत् स्वनियमाः पालनीयाः, येनात्र परत्र च सुखमेव |2|" DECEBCALCHURCESSUGAUR ॥ ७७॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82