Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
चरित्रम्
॥ ७६॥
FORIERai-iOLI
| एकदा च मार्गे गच्छतः साधोस्त्वया भावपूर्वकं घृतगुडमिश्राः पूपकाः प्रतिलाभिताः, तथैव तस्य ।। है। सुपात्रदानस्य त्वयानुमोदनापि कृता. उक्तंच-आनंदाश्रूणि रोमांचो | बहुमानं प्रियं वचः ॥ किंचानु-8
मोदना पात्रे । दानभूषणपंचकं ॥७५॥ दाने चैतानि दूषणानि-अनादरो विलंबश्च । वैमुख्यं विप्रियं | 2
वचः ॥ पश्चात्तापश्च पंचामी । सद्दानं दूषयंति हि ॥ ७६ ॥ एकदा तव श्वशुरस्त्वत्पन्या आनयनाथ | 8 तव गृहे समागतः, तदा त्वयोक्तमहं तां नैव प्रेषयिष्यामि. तव पत्न्या चोक्तमहं बहुदिनान्यत्र स्थिता- ४ | स्मि, तेन स्तोकं कालमथ पितुर्दाहेऽपि यास्यामीति तया कदाग्रहो मंडितः, वार्यमाणापि सा तस्मात् |
कदाग्रहान्न तिष्टति. तदा त्वया रुष्टेन रूपपरावर्तिन्या विद्यया तत्पिता वत्सरूपः कृतः, द्वादशघटीर्यावच्च है * कीलके बद्धः, त्वं च स्वयं क्षेत्रे गतः, ततो गृहागतस्य तव पत्न्या पृष्टं, हे स्वामिन् मम पिता क गतः? | | त्वयोक्तं स तु निजगृहे गतः, तत् श्रुत्वा खिन्नया तया त्वां प्रत्युक्तं, हे स्वामिन् मां मम पितुर्गहे प्रेषय? | | अन्यथाहं भोजनं न करिष्ये. एवं तया मुहुर्मुहुः कथिते सति त्वया विद्याबलेन स तत्पिता यथास्थित
स्वरूपः कृतः, स्वपत्नी च तेन सह प्रेषिता, त्वया दीनादीनां दानं दत्तं, साधुप्रशंसा कृता, परोपकार-13 | सत्रागारादिपुण्यानि च कृतानि. ततः कालं कृत्वा त्वं मन्मथनृपगृहे पुत्रोऽभूः, त्वत्पन्यपि पुण्यादि 8/॥ ७६ ।।

Page Navigation
1 ... 76 77 78 79 80 81 82