Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
।। ७४ ॥
PACHAAR CARR
| संघयुतः स्वनगरे प्राप्तः. तत्र च शुभे मुहत्ते प्रधानादिभिः स रूपसेनकुमारो राज्येऽभिषिक्तः, अनेके च | है भूपालास्तस्य तुरंगमादीनां प्राभृतं चक्रुः. एवं स रूपसेनराजाथ न्यायेन स्वप्रजाः पालयतिस्म. अथै- है
कदा तत्र लोलावने श्रमंतो जेनगुरवः समवसृताः, तदा हृष्टो राजा सपरिवारस्तान् वंदितुं तत्र ययो. 2 | गुरुभिश्च देशना दत्ता, यथा-भवकोटीदुःप्रापा-मवाप्य नृपत्वादिसकलसामग्रीं ॥ भवजलधियानपात्रे ।। है। धर्म यत्नः सदा कार्यः ॥ ६८ ॥ देशनांते राज्ञा श्रीगुरवः पृष्टाः, हे भगवन् केन कर्मणा मम द्वादश-18 8| वर्षाणि यावन्मातापित्रोवियोगो जातः ? केन कर्मणा चापूर्वाणि चत्वारि दिव्यवस्तुनि मया प्राप्तानि? | केन कर्मणा च परदेशेऽपि मम धनमहत्वादिप्रातिरभृत् ? केन कर्मणा चैवं दुःखसुखे मया प्राप्त ? तत्सर्व है | मयि कृपां विधाय यूयं कथयत ? तदा तैर्जानिभिर्गुरुभिः प्रोक्तं हे राजन् त्वं तव पूर्वभवं शृणु? तिलकपुरे | | सुंदराभिधः कौटुंबिकस्त्वमासीः, तव मारुताभिधाना च भार्या बभूव, तो पुत्रपौत्रादियुतौ कृषिकर्म. 2
कुरुतःस्म. एकदा तव क्षेत्रसीमायां सहकारवृक्षतले कश्चित्सिद्धनरः समागत्य स्थितः, त्वया च स मासं 8 | यावत् सेवितः, तदा संतुष्टेन तेन तव रूपपरावर्तिनी विद्या समर्पिता. ताद्विद्याबलेन च त्वं सर्वाणि | 3| कार्याणि कृतवान्. दोनादीनां च त्वया भूरि दानं दत्तं. अन्यदा तव क्षेत्रसमीपवने जैनमुनयः प्राप्ताः, ।।।। ७४ ॥
ORIA

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82