Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 65
________________ स्पोन 15/प्रोक्तमस्ति, ततश्च ज्ञायते यदेवंविधकार्यकारिणो योगिन एव संति, ते हि धूर्ता देशांतरेषु भ्रमंति, चरित्रम् | मंत्रतंत्रादिभिश्च लोकान् विप्रतारयंति, किंच प्रायस्तेऽसत्यवादिन उन्मादिनो मांसादनाश्च भवंति. एषां ॥६३ ।। विश्वासो न कार्यः. तत् श्रुत्वा राज्ञा निजसेवकैदेशविदेशेभ्यः सहस्रशो योगिनस्तत्राहूताः, समागताश्च ते सर्वे राज्ञा पशव इव वाटके क्षिप्ताः. तत्रस्थास्ते सर्वे चिंतयामासुरहोऽस्माकं नृपः किंप्रकारं गौरवं 18 है विधाम्यति ! अथान्यदा राजा तान् योगिनःप्रति कथयामास, भो योगिनो यूयं देशविदेशभ्रमणशीलाः | 61 कौतुकमंत्रतंत्रादिविदः कलाकुशलाः स्थ, अतस्तं कमप्युपायं कुरुत यथा मर्कटीभूता मत्पुत्री सजा |" भवेत्. ते प्रोचुहें राजन् वयं तु भिक्षया निर्वाहं कुर्मः, अस्माकं वृश्चिकोत्तारणमंत्रोऽपि नायाति, चेत्कापि 8 | कलास्माकमग्रे स्यात्तदा तां कुतो भवतामग्रे न प्रकाशयामः? अथ राज्ञा स्वसेवकाः पृष्टाः, भो सेवकाः हूँ किं भवद्भिः सर्वेऽपि योगिनोऽत्रानीताः संति? तैरुक्तं हे स्वामिन्नेकं योगींद्रं विना सर्वेऽपि योगिनोऽत्र | समागताः संति. राजा प्राह तर्हि स योगींद्रः क्वास्ति ? यो मयाहृतोऽपि नायातः! तैरुक्तं हे स्वामिन् | स योगींद्रस्तु कंथां परिधाय चतुष्पथमध्ये ध्यानं कुर्वन् स्थितोऽस्ति, दीनजनेभ्यश्च दीनारान् यच्छति, 2 ॥ ६३ ।। 5| बहवो जनास्तस्य परित उपविष्टाः संति, तेषामग्रे च स परोपकारविषयमुपदेशं यच्छति, यथा-||

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82