Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
॥ ७० ॥
15| प्रेषणीयं, यदिदं त्वं स्वीकरोषि तदा तव स्वामिनमहं मुंचामि, यस्मिंश्च दिवसे स्वं तद्गृहे तत्सर्व घृतं न || दास्यसि, तदा तवेमं भर्तारं पुनरपि तथैव करिष्यामि. ततस्तयापि भीतया तत्सर्व प्रतिपन्नं. ततो है |
चरित्रम् यक्षेण मुक्तो वृद्धभ्राता स्वगृहे गतः, तथा हे मंत्रिन् त्वमपि मया वार्यमाणश्चेन्न स्थास्यसि तदा स इव 2 पश्चात्तापं प्रयास्यसि. योगिनेत्युक्तो मंत्र्यपि भीतः पश्चात् स्वगृहे गतः. अथ स योगी हृष्टः सन्नेकाक्येव । कुमार्या आवासमध्ये गतः, ततस्तेन दासीसमुहं बहिष्कृत्य तस्या मर्कटिकाया अग्रे मुलिका धृता, 18 | तत्क्षणमेव सा मूलस्वरूपा जाता. ततस्तया कुमार्याहूताः सर्वा अपि दास्यस्तत्र समागताः, ता अपि | कुमारी स्वरूपस्थं विलोक्यातीवहृष्टाः सत्यः प्रोचुः, हे सखि मकटीभूता त्वमनेन सत्पुरुषेण नृपादेशा| सज्जीकृतासि, कुमार्याप्युक्तमहोऽस्य परोपकारित्वं! यतः-विरला परकजकरा। विरला पालंति लद्धनेह | च ॥ विरला परदुक्खटिआ। परदुक्खे दुक्खिया विरला ॥४८॥ ततो दास्यस्ताः सर्वा अपि राज्ञो वर्धा-2 पनिकां दातुं गताः. तदा तया कनकवत्या राजकुमार्या योगिवेषधारिणं कुमारंप्रत्युक्तं हे स्वामिन्नथ:
मांप्रति सौम्यदृष्टया विलाकय ? इत्यादिवचनैर्बहुविज्ञप्तोऽपि कुमारस्तस्याः सन्मुखमपि न पश्यतिस्म. अथ | 13 दासोभिर्वर्धापितो राजा हर्षविषादाभ्यां सममेवालिंगितः कुमार्यावासे समागतः. तदा योगोंद्रेणोक्तं हे | 3 ||
॥ ७०
!

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82