Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
*
रूपसेन
|| स्वेवमपि मानयित्वा पुत्री सज्जां कुरुत ? पश्चाद्यथोचितं विमृश्य बुद्धिबलेन करिष्यामः, ततो राज्ञापि ।
तत् स्वीकृतं उक्तं च कुमार्याः सजीकरणानंतरं तया सार्धं तस्याः पाणिग्रहणं कारयिष्यामि. ततो राजा 8
। मंत्री योगी च त्रयोऽपि कुमार्या आवासंप्रति प्रस्थिताः, मार्गे योगिना ताभ्यां प्रोक्तं चेदिच्छा तर्हि युवां | ॥६८ ॥
समागच्छता, परं तत्र मया पठ्यमानं मंत्रं यः श्रवणगोचरीकरिष्यति स ग्रथिलीभूय मुको भविष्यति. 8| तत् श्रुत्वा भीतो राजा तु पश्चाद्गतः, परं मंत्री तु तेन सहैव चलितः. अथ कुमार्यावासाग्रे समागतो ||
मंत्री योगिना प्रोचे, अरे मंत्रिन् त्वं मुखोऽसि, यतस्तत्र मंत्रादि शृण्वन् चेत्त्वं ग्रथिलीभूय निश्चेष्टो |8| | भविष्यसि तदा तव का गतिः? मंत्री प्राह वांगस्य मम शरीरे तु तत्र किमपि न भविष्यति. पुन| मैत्रिणप्रति योगिनोक्तं, अरे मुग्ध मुधा मर्तुं कथं वांछसि ? मणिमंत्रौषधीनां ह्यचिंत्यो महिमास्ति, चेन्न है, | मन्यसे तर्खेकां मया कथ्यमानां कथां त्वं शृणु? एकस्मिन् ग्रामे भ्रातृद्वयं वसतिस्म, तयोश्च पुत्रपौत्रा-2 | दिकं बहुलं कुटुंबमासीत्. तत्र कुटुंबेऽन्यान्यकुलसमागतं वधूवृदं मिथः सर्वदा भृशं कलहं करोतिस्म. 6] तत्कलहं दृष्ट्वा तो द्वावपि भ्रातगे पृथग्जातो. तयोवृद्धभ्रातुर्धनं पुण्ययोगेन वृद्धिं प्रातं, लघोस्तु पापो.3 ६ दयेन क्षयं गतं. तेन स लघुभ्राता प्रतिदिनं काष्टायर्थं वने याति, एवं काष्टादि विक्रीय स सदा |
es-1-
16
॥ ६८॥
ॐ

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82