Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
॥ ६७॥
रूपसेन
18| हे योगींद्र त्वं विद्वानसि, तेन च सर्वमान्योऽप्यसि. इत्यादीनि राज्ञो वांसि श्रुत्वा योगी जगो, हे 18 चरित्रम हूँ| राजन् त्वमपि पंचमलोकपालत्वान्मानाहोऽसि. यतः-वयोवृद्धास्तपोवृद्धा। ये च वृद्धा बहुश्रुताः ॥ सर्वे || | ते धनवृद्धानां । द्वारे तिष्टंति किंकराः॥४४॥ ततो नृपेण स योगी बहुसन्मानपूर्वकं यानारूढः खावासे है | समानीतः. ततो राज्ञा प्रणम्य स पृष्टः, हे स्वामिन् भवतां पाश्वे कापि कौतुककारिणी विद्या जटिका है | मुलिका वा वर्तते ? योगिनोक्तं गुरुप्रसादादस्त्येव. नृपः प्रोवाच, तर्हि हे योगींद्र मत्पुत्री केनापि मर्कटी- | रूपा कृतास्ति तां त्वं सजीकुरु ? योगिनोक्तं चेत्तां सज्जां यथास्थितरूपां च करोमि तर्हि त्वं मह्यं किं 13 है। दास्यसि ? राज्ञोक्तं दीनारपंचशती ग्राममेकं च ते दास्यामि. योगिनोक्तं वयं योगिनो धनेन प्रामेण च |* | किं कुर्महे ? चेत्तया कुमार्या सह मम पाणिग्रहणं कारयिष्यसि तदैव तामहं सज्जां करिष्यामि. तत् श्रुत्वा |
राजा चिंतातुरो जातः, इतो दुस्तटी इतश्च व्याघ्र इति न्याये पतितश्च, उक्तं च-एकतो हि गमनं है | परदेशे-ऽप्यन्यतश्च पिशुनैः सह संगः ॥ पूर्वमेव हि कुभोजनमासी-न्मक्षिकानिपतनं च तथान्यत् |
॥ ४६ ॥ एवं चैकतो मम सुता मर्कटीभृता दुःखिन्यस्ति, अन्यतश्चायं मंत्रादिविज्ञो योगी तदिच्छां 8| करोतीति चिंतातुरेण राज्ञा मंत्रिणप्रति पृष्टं, भो मंत्रिन्नथ किं कर्तव्यं ? मंत्री प्राह हे स्वामिन्नेकवारं 13
॥६७॥

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82